274

Chapter 3 (Section 178): Deceiving through Occult Practices (cont.)

K tr. 583, K2 tr. 503

KAZ14.3.01 mārjāra.uṣṭra.vṛka.varāha.śva.avi.dvāgulī.naptṛ.kāka.ulūkānām anyeṣāṃ vā niśā.carāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni ca-akṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet | 1 |

KAZ14.3.02 tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati | 2 |

KAZ14.3.03ab eka.āmlakaṃ varāha.akṣi kha.dyotaḥ kāla.śārivā |
KAZ14.3.03cd etena-abhyakta.nayano rātrau rūpāṇi paśyati || 3 ||

KAZ14.3.04 tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ yavān āvāsya-avikṣīreṇa secayet | 4 |

KAZ14.3.05 tato yava.virūḍha.mālām ābadhya naṣṭac.chāyā.rūpaś carati | 5 |

KAZ14.3.06 tri.ratra.upoṣitaḥ puṣyeṇa śva.mārjāra.ulūka.vāgulīnāṃ dakṣiṇāni vāmāni ca-akṣīṇi dvidhā cūrṇaṃ kārayet | 6 |

KAZ14.3.07 tato yathā.svam abhyakta.akṣo naṣṭac.chāyā.rūpaś carati | 7 |

KAZ14.3.08 tri.rātra.upoṣitaḥ puṣyeṇa puruṣa.ghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet | 8 |

KAZ14.3.09 tato anyatamena-akṣi.cūrṇena-abhyakta.akṣo naṣṭac.chāyā.rūpaś carati | 9 |

KAZ14.3.10 tri.rātra.upoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet | 10 |

KAZ14.3.11 tato niśā.carāṇāṃ sattvānām anyatamasya śiraḥ.kapālam añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet | 11 |

KAZ14.3.12 tad añjanaṃ puṣyeṇa-uddhṛtya tasyām añjanyāṃ nidadhyāt | 12 |

KAZ14.3.13 tena-abhyakta.akṣo naṣṭa.chāyā.rūpaś carati | 13 |

KAZ14.3.14 yatra brāhmaṇam āhita.agniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra tri.rātra.upoṣitaḥ puṣyeṇa svayaṃ.mṛtasya vāsasā prasevaṃ kṛtvā citā.bhasmanā pūrayitvā tam ābadhya naṣṭac.chāyā.rūpaś carati | 14 |

KAZ14.3.15 brāhmaṇasya preta.kārye yo gaur māryate tasya-asthi.majja.cūrṇa.pūrṇā-ahi.bhastrā paśūnām antar.dhānam | 15 |

KAZ14.3.16 sarpa.daṣṭasya bhasmanā pūrṇā pracalāka.bhastrā mṛgāṇām antar.dhānam | 16 |