1

Book 1: Concerning the Topic of Training

K tr. 1-61, K2 tr. 1-54

Chapter 1: Enumeration of Sections and Books

K tr. 1, K2 tr. 1

oṃ.namaḥ.śukra.bṛhaspatibhyāṃ |

KAZ01.1.01 pṛthivyā lābhe pālane ca yāvanty artha.śāstrāṇi pūrva.ācāryaiḥ prasthāpitāni prāyaśas tāni saṃhṛtya-ekam idam artha.śāstraṃ kṛtam | 1 |

KAZ01.1.02 tasya-ayaṃ prakaraṇa.adhikaraṇa.samuddeśaḥ | 2 |

KAZ01.1.03a vidyā.samuddeśaḥ, vṛddha.samuddeśaḥ, indriya.jayaḥ, amātya.utpattiḥ, mantri.purohita.utpattiḥ, upadhābhiḥ śauca.aśauca.jñānam amātyānām, -

KAZ01.1.03b gūḍha.puruṣa.praṇidhiḥ, sva.viṣaye kṛtya.akṛtya.pakṣa.rakṣaṇam, para.viṣaye kṛtya.akṛtya.pakṣa.upagrahaḥ, -

KAZ01.1.03c mantra.adhikāraḥ, dūta.praṇidhiḥ, rāja.putra.rakṣaṇam, aparuddha.vṛttam, aparuddhe vṛttiḥ, rāja.praṇidhiḥ, niśānta.praṇidhiḥ, ātma.rakṣitakam - iti vinaya.adhikārikaṃ prathamam adhikaraṇam | 3 |

KAZ01.1.04a janapada.niveśaḥ, bhūmic.chidra.apidhānam, durga.vidhānam, durga.niveśaḥ, samnidhātṛ.nicaya.karma, samāhartṛ.samudaya.prasthāpanam, akṣa.paṭale gāṇanikya.adhikāraḥ, -

KAZ01.1.04b samudayasya yukta.apahṛtasya pratyānayanam, upayukta.parīkṣā, śāsana.adhikāraḥ, kośa.praveśya.ratna.parīkṣā, ākara.karma.anta.pravartanam, akṣa.śālāyāṃ suvarṇa.adhyakṣaḥ -

KAZ01.1.04c viśikhāyāṃ sauvarṇika.pracāraḥ, koṣṭha.āgāra.adhyakṣaḥ, paṇya.adhyakṣaḥ, kupya.adhyakṣaḥ, āyudha.adhyakṣaḥ, tulā.māna.pautavam, -

KAZ01.1.04d deśa.kāla.mānam, śulka.adhyakṣaḥ, sūtra.adhyakṣaḥ, sīta.adhyakṣaḥ, surā.adhyakṣaḥ, sūna.adhyakṣaḥ, gaṇikā.adhyakṣaḥ, -

KAZ01.1.04e nāv.adhyakṣaḥ, go.adhyakṣaḥ, aśva.adhyakṣaḥ, hasty.adhyakṣaḥ, ratha.adhyakṣaḥ, patty.adhyakṣaḥ, senā.pati.pracāraḥ, mudrā.adhyakṣaḥ, vivīta.adhyakṣaḥ, samāhartṛ.pracāraḥ, -

KAZ01.1.04f gṛha.patika.vaidehaka.tāpasa.vyañjanāḥ praṇidhayaḥ, nāgarika.praṇidhiḥ - ity adhyakṣa.pracāro dvitīyam adhikaraṇam | 4 |

2

KAZ01.1.05a vyavahāra.sthāpanā, vivāda.pada.nibandhaḥ, vivāha.samyuktam, dāya.vibhāgaḥ, vāstukam, samayasya anapākarma, ṛṇa.adānam, aupanidhikam, dāsa.karma.kara.kalpaḥ, -

KAZ01.1.05b sambhūya samutthānam, vikrīta.krīta.anuśayaḥ, dattasya anapākarma, asvāmi.vikrayaḥ, sva.svāmi.sambandhaḥ, sāhasam, vāk.pāruṣyam, daṇḍa.pāruṣyam, dyūta.samāhvayam, prakīrṇakam - iti, dharma.sthīyaṃ tṛtīyam adhikaraṇam | 5 |

KAZ01.1.06a kāru.kara.kṣaṇam, vaidehaka.rakṣaṇam, upanipāta.pratīkāraḥ, gūḍha.ājīvināṃ rakṣā, siddha.vyañjanair māṇava.prakāśanam, śaṅkā.rūpa.karma.abhigrahaḥ, -

KAZ01.1.06b āśu.mṛtaka.parīkṣā, vākya.karma.anuyogaḥ, sarva.adhikaraṇa.rakṣaṇaṃ -

KAZ01.1.06c eka.aṅga.vadha.niṣkrayaḥ, śuddhaś citraś ca daṇḍa kalpaḥ, kanyā.prakarma, aticāra.daṇḍāḥ - iti kaṇṭaka.śodhanaṃ caturtham adhikaraṇam | 6 |

KAZ01.1.07 dāṇḍakarmikam, kośa.abhisaṃharaṇam, bhṛtya.bharaṇīyam, anujīvi.vṛttam, samaya.ācārikam, rājya.pratisandhānam, eka.aiśvaryam - iti yoga.vṛttaṃ pañcamam adhikaraṇam | 7 |

KAZ01.1.08 prakṛti.sampadaḥ, śama.vyāyāmikam - iti maṇḍala.yoniḥ ṣaṣṭham adhikaraṇam | 8 |

KAZ01.1.09a ṣāḍguṇya.samuddeśaḥ, kṣaya.sthāna.vṛddhi.niścayaḥ, saṃśraya.vṛttiḥ, samahīna.jyāyasāṃ guṇa.abhiniveśaḥ, hīna.sandhayaḥ, vigṛhya āsanam, sandhāya āsanam, vigṛhya yānam, sandhāya yānam, -

KAZ01.1.09b sambhūya prayāṇam, yātavya.amitrayor abhigraha.cintā, kṣaya.lobha.virāga.hetavaḥ prakṛtīnām, sāmavāyika.viparimarśaḥ, -

KAZ01.1.09c saṃhita prayāṇikam, paripaṇita.aparipaṇita.apasṛtāḥ sandhayaḥ, dvaidhī.bhāvikāḥ sandhi.vikramāḥ, yātavya.vṛttiḥ, anugrāhya.mitra.viśeṣāḥ, -

KAZ01.1.09d mitra.hiraṇya.bhūmi.karma.sandhayaḥ, pārṣṇi.grāha.cintā, hīna.śakti.pūraṇam, balavatā vigṛhya uparodha.hetavaḥ, daṇḍa.upanata.vṛttam, -

KAZ01.1.09e daṇḍa.upanāyi.vṛttam, sandhi.karma, samādhi.mokṣaḥ, madhyama.caritam, udāsīna.caritam, maṇḍala.caritam - iti ṣāḍguṇyaṃ saptamam adhikaraṇam | 9 |

KAZ01.1.10 prakṛti.vyasana.vargaḥ, rāja.rājyayor vyasana.cintā, puruṣa.vyasana.vargaḥ, pīḍana.vargaḥ, stambha.vargaḥ, kośa.saṅga.vargaḥ, mitra.vyasana.vargaḥ - iti vyasana.ādhikārikam aṣṭamam adhikaraṇam | 10 |

KAZ01.1.11a śakti.deśa.kāla.bala.abala.jñānam, yātrā.kālāḥ, bala.upādāna.kālāḥ, samnāha.guṇāḥ, pratibala.karma, paścāt kopa.cintā, bāhya.ābhyantara.prakṛti.kopa.pratīkārāḥ -

KAZ01.1.11b kṣaya.vyaya.lābha.-3 viparimarśaḥ, bāhya.ābhyantarāś ca-āpadaḥ, duṣya.śatru.samyuktāḥ, artha.anartha.saṃśaya.yuktāḥ, tāsām upāya.vikalpajāḥ siddhayaḥ - ity abhiyāsyat karma navamam adhikaraṇam | 11 |

KAZ01.1.12 skandha.āvāra.niveśaḥ, skandha.āvāra.prayāṇam, bala.vyasana.avaskanda.kāla.rakṣaṇam, kūṭa.yuddha.vikalpāḥ, sva.sainya.utsāhanam, sva.bala.anya.bala.vyāyogaḥ, yuddha.bhūmayaḥ, patty.aśva.ratha.hasti.karmāṇi, pakṣa.kakṣa.urasyānāṃ bala.agrato vyūha.vibhāgaḥ, sāra.phalgu.bala.vibhāgaḥ, patty.aśva.ratha.hasti.yuddhāni, daṇḍa.bhoga.maṇḍala.asaṃhata.vyūha.vyūhanam, tasya prativyūha.sthāpanam - iti sāṅgrāmikaṃ daśamam adhikaraṇam | 12 |

KAZ01.1.13 bheda.upādānāni, upāṃśu.daṇḍāḥ - iti saṅgha.vṛttam ekādaśam adhikaraṇam | 13 |

KAZ01.1.14 dūta.karma, mantra.yuddham, senā.mukhya.vadhaḥ, maṇḍala.protsāhanam, śastra.agni.rasa.praṇidhayaḥ, vīvadha.āsāra.prasāra.vadhaḥ, yoga.atisandhānam, daṇḍa.atisandhānam, eka.vijayaḥ - ity ābalīyasaṃ dvādaśam adhikaraṇam | 14 |

KAZ01.1.15 upajāpaḥ, yoga.vāmanam, apasarpa.praṇidhiḥ, paryupāsana.karma, avamardaḥ, labdha.praśamanam - iti durga.lambha.upāyas trayodaśam adhikaraṇam | 15 |

KAZ01.1.16 para.bala.ghāta.prayogaḥ, pralambhanam, sva.bala.upaghāta.pratīkāraḥ - ity aupaniṣadikaṃ caturdaśam adhikaraṇam | 16 |

KAZ01.1.17 tantra.yuktayaḥ - iti tantra.yuktiḥ pañcadaśam adhikaraṇam | 17 |

KAZ01.1.18 śāstra.samuddeśaḥ pañcadaśa.adhikaraṇāni sa-aśīti.prakaraṇa.śataṃ sa-pañcāśad.adhyāya.śataṃ ṣaṭ.śloka.sahasrāṇi-iti | 18 |

KAZ01.1.19ab sukha.grahaṇa.vijñeyaṃ tattva.artha.pada.niścitam |
KAZ01.1.19cd kauṭilyena kṛtaṃ śāstraṃ vimukta.grantha.vistaram || 19 ||