2

KAZ01.1.05a vyavahāra.sthāpanā, vivāda.pada.nibandhaḥ, vivāha.samyuktam, dāya.vibhāgaḥ, vāstukam, samayasya anapākarma, ṛṇa.adānam, aupanidhikam, dāsa.karma.kara.kalpaḥ, -

KAZ01.1.05b sambhūya samutthānam, vikrīta.krīta.anuśayaḥ, dattasya anapākarma, asvāmi.vikrayaḥ, sva.svāmi.sambandhaḥ, sāhasam, vāk.pāruṣyam, daṇḍa.pāruṣyam, dyūta.samāhvayam, prakīrṇakam - iti, dharma.sthīyaṃ tṛtīyam adhikaraṇam | 5 |

KAZ01.1.06a kāru.kara.kṣaṇam, vaidehaka.rakṣaṇam, upanipāta.pratīkāraḥ, gūḍha.ājīvināṃ rakṣā, siddha.vyañjanair māṇava.prakāśanam, śaṅkā.rūpa.karma.abhigrahaḥ, -

KAZ01.1.06b āśu.mṛtaka.parīkṣā, vākya.karma.anuyogaḥ, sarva.adhikaraṇa.rakṣaṇaṃ -

KAZ01.1.06c eka.aṅga.vadha.niṣkrayaḥ, śuddhaś citraś ca daṇḍa kalpaḥ, kanyā.prakarma, aticāra.daṇḍāḥ - iti kaṇṭaka.śodhanaṃ caturtham adhikaraṇam | 6 |

KAZ01.1.07 dāṇḍakarmikam, kośa.abhisaṃharaṇam, bhṛtya.bharaṇīyam, anujīvi.vṛttam, samaya.ācārikam, rājya.pratisandhānam, eka.aiśvaryam - iti yoga.vṛttaṃ pañcamam adhikaraṇam | 7 |

KAZ01.1.08 prakṛti.sampadaḥ, śama.vyāyāmikam - iti maṇḍala.yoniḥ ṣaṣṭham adhikaraṇam | 8 |

KAZ01.1.09a ṣāḍguṇya.samuddeśaḥ, kṣaya.sthāna.vṛddhi.niścayaḥ, saṃśraya.vṛttiḥ, samahīna.jyāyasāṃ guṇa.abhiniveśaḥ, hīna.sandhayaḥ, vigṛhya āsanam, sandhāya āsanam, vigṛhya yānam, sandhāya yānam, -

KAZ01.1.09b sambhūya prayāṇam, yātavya.amitrayor abhigraha.cintā, kṣaya.lobha.virāga.hetavaḥ prakṛtīnām, sāmavāyika.viparimarśaḥ, -

KAZ01.1.09c saṃhita prayāṇikam, paripaṇita.aparipaṇita.apasṛtāḥ sandhayaḥ, dvaidhī.bhāvikāḥ sandhi.vikramāḥ, yātavya.vṛttiḥ, anugrāhya.mitra.viśeṣāḥ, -

KAZ01.1.09d mitra.hiraṇya.bhūmi.karma.sandhayaḥ, pārṣṇi.grāha.cintā, hīna.śakti.pūraṇam, balavatā vigṛhya uparodha.hetavaḥ, daṇḍa.upanata.vṛttam, -

KAZ01.1.09e daṇḍa.upanāyi.vṛttam, sandhi.karma, samādhi.mokṣaḥ, madhyama.caritam, udāsīna.caritam, maṇḍala.caritam - iti ṣāḍguṇyaṃ saptamam adhikaraṇam | 9 |

KAZ01.1.10 prakṛti.vyasana.vargaḥ, rāja.rājyayor vyasana.cintā, puruṣa.vyasana.vargaḥ, pīḍana.vargaḥ, stambha.vargaḥ, kośa.saṅga.vargaḥ, mitra.vyasana.vargaḥ - iti vyasana.ādhikārikam aṣṭamam adhikaraṇam | 10 |

KAZ01.1.11a śakti.deśa.kāla.bala.abala.jñānam, yātrā.kālāḥ, bala.upādāna.kālāḥ, samnāha.guṇāḥ, pratibala.karma, paścāt kopa.cintā, bāhya.ābhyantara.prakṛti.kopa.pratīkārāḥ -

KAZ01.1.11b kṣaya.vyaya.lābha.-