Chapter 5 (Section 2): Association with Elders

K tr. 11, K2 tr. 10

KAZ01.5.01 tasmād daṇḍa.mūlās tisro vidyāḥ | 1 |

KAZ01.5.02 vinaya.mūlo daṇḍaḥ prāṇabhṛtāṃ yoga.kṣema.āvahaḥ | 2 |

KAZ01.5.03 kṛtakaḥ svābhāvikaś ca vinayaḥ | 3 |

KAZ01.5.04 kriyā hi dravyaṃ vinayati na-adravyam | 4 |

KAZ01.5.05 śuśrūṣā śravaṇa.grahaṇa.dhāraṇa.vijñāna.ūha.apoha.tattva.abhiniviṣṭa.buddhiṃ vidyā vinayati na-itaram | 5 |

KAZ01.5.06 vidyānāṃ tu yathāsvam ācārya.prāmāṇyād vinayo niyamaś ca | 6 |

7

KAZ01.5.07 vṛtta.caula.karmā lipiṃ saṅkhyānaṃ ca-upayuñjīta | 7 |

KAZ01.5.08 vṛtta.upanayanas trayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍa.nītiṃ vaktṛ.prayoktṛbhyaḥ | 8 |

KAZ01.5.09 brahmacaryaṃ ca ṣoḍaśād varṣāt | 9 |

KAZ01.5.10 ato go.dānaṃ dāra.karma ca-asya | 10 |

KAZ01.5.11 nityaś ca vidyā.vṛddha.samyogo vinaya.vṛddhy.artham, tan.mūlatvād vinayasya | 11 |

KAZ01.5.12 pūrvam ahar.bhāgaṃ hasty.aśva.ratha.praharaṇa.vidyāsu vinayaṃ gacchet | 12 |

KAZ01.5.13 paścimam itihāsa.śravaṇe | 13 |

KAZ01.5.14 purāṇam itivṛttam ākhyāyika.udāharaṇaṃ dharma.śāstram artha.śāstraṃ ca-iti-itihāsaḥ | 14 |

KAZ01.5.15 śeṣam ahorātra.bhāgam apūrva.grahaṇaṃ gṛhīta.paricayaṃ ca kuryāt, agṛhītānām ābhīkṣṇya.śravaṇaṃ ca | 15 |

KAZ01.5.16 śrutādd hi prajñā-upajāyate prajñāyā yogo yogād ātmavattā-iti vidyānāṃ sāmarthyam | 16 |

KAZ01.5.17ab vidyā.vinīto rājā hi prajānāṃ vinaye rataḥ |
KAZ01.5.17cd ananyāṃ pṛthivīṃ bhuṅkte sarva.bhūta.hite rataḥ || 17 ||