Chapter 6 (Section 3): Control over the Senses

K tr. 13, K2 tr. 12

KAZ01.6.01 vidyā vinaya.hetur indriya.jayaḥ kāma.krodha.lobha.māna.mada.harṣa.tyāgāt kāryaḥ | 1 |

KAZ01.6.02 karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ, śāstra.anuṣṭhānaṃ vā | 2 |

KAZ01.6.03 kṛtsnaṃ hi śāstram idam indriya.jayaḥ | 3 |

KAZ01.6.04 tad viruddha.vṛttir avaśya.indriyaś cāturanto api rājā sadyo vinaśyati | 4 |

KAZ01.6.05 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇa.kanyām abhimanyamānaḥ sa-bandhu.rāṣṭro vinanāśa, karālaś ca vaidehaḥ | 5 |

KAZ01.6.06 kopāj janamejayo brāhmaṇeṣu vikrāntaḥ, tāla.jaṅghaś ca bhṛguṣu | 6 |

KAZ01.6.07 lobhād ailaś cāturvarṇyam atyāhārayamāṇaḥ, sauvīraś ca-ajabinduḥ | 7 |

KAZ01.6.08 mānād rāvaṇaḥ para.dārān aprayacchan,8 duryodhano rājyād aṃśaṃ ca | 8 |

KAZ01.6.09 madād dambhodbhavo bhūta.avamānī, haihayaś ca-arjunaḥ | 9 |

KAZ01.6.10 harṣād vātāpir agastyam atyāsādayan, vṛṣṇi.saṅghaś ca dvaipāyanam iti | 10 |

KAZ01.6.11ab ete ca-anye ca bahavaḥ śatru.ṣaḍ.vargam āśritāḥ |
KAZ01.6.11cd sa-bandhu.rāṣṭrā rājāno vineśur ajita.indriyāḥ || 11 ||
KAZ01.6.12ab śatru.ṣaḍ.vargam utsṛjya jāmadagnyo jita.indriyaḥ |
KAZ01.6.12cd ambarīṣaś ca nābhāgo bubhujāte ciraṃ mahīm || 12 ||