Chapter 8 (Section 5): Appointment of Ministers

K tr. 16, K2 tr. 15

KAZ01.8.01 "saha.adhyāyino amātyān kurvīta, dṛṣṭa.śauca.sāmarthyatvāt" iti bhāradvājaḥ | 1 |

KAZ01.8.02 "te hy asya viśvāsyā bhavanti" iti | 2 |

KAZ01.8.03 na-iti viśāla.akṣaḥ | 3 |

KAZ01.8.04 "saha.krīḍitatvāt paribhavanty enam | 4 |

KAZ01.8.05 ye hy asya guhya.sadharmāṇas tān amātyān kurvīta, samāna.śīla.vyasanatvāt | 5 |

KAZ01.8.06 te hy asya marmajña.bhayān na-aparādhyanti" iti | 6 |

KAZ01.8.07 "sādhāraṇa-eṣa doṣaḥ" iti pārāśarāḥ | 7 |

KAZ01.8.08 "teṣām api marmajña.bhayāt kṛta.akṛtāny anuvarteta | 8 |

KAZ01.8.09ab yāvadbhyo guhyam ācaṣṭe janebhyaḥ puruṣa.adhipaḥ |
KAZ01.8.09cd avaśaḥ karmaṇā tena vaśyo bhavati tāvatām || 9 ||

KAZ01.8.10 ya-enam āpatsu prāṇa.ābādha.yuktāsv anugṛhṇīyus tān amātyān kurvīta, dṛṣṭa.anurāgatvāt" iti | 10 |

KAZ01.8.11 na-iti piśunaḥ | 11 |

KAZ01.8.12 "bhaktir eṣā na buddhi.guṇaḥ | 12 |

KAZ01.8.13 saṅkhyāta.artheṣu karmasu niyuktā ye yathā.ādiṣṭam arthaṃ saviśeṣaṃ vā kuryus tān amātyān kurvīta, dṛṣṭa.guṇatvāt" iti | 13 |

KAZ01.8.14 na-iti kauṇapadantaḥ | 14 |

KAZ01.8.15 "anyair amātya.guṇair ayuktā hy ete | 15 |

KAZ01.8.16 pitṛ.paitāmahān amātyān kurvīta, dṛṣṭa.avadānatvāt | 16 |

KAZ01.8.17 te hy enam apacarantam api na tyajanti, sagandhatvāt | 17 |

KAZ01.8.18 amānuṣeṣv api ca-etad dṛśyate | 18 |

KAZ01.8.19 gāvo hy asagandhaṃ go.gaṇam atikramya sagandheṣv eva-avatiṣṭhante" iti | 19 |

10

KAZ01.8.20 na-iti vātavyādhiḥ | 20 |

KAZ01.8.21 "te hy asya sarvam avagṛhya svāmivat pracaranti | 21 |

KAZ01.8.22 tasmān nītivido navān amātyān kurvīta | 22 |

KAZ01.8.23 navās tu yama.sthāne daṇḍa.dharaṃ manyamānā na-aparādhyanti" iti | 23 |

KAZ01.8.24 na-iti bāhu.dantī putraḥ | 24 |

KAZ01.8.25 "śāstravid adṛṣṭa.karmā karmasu viṣādaṃ gacchet | 25 |

KAZ01.8.26 tasmād abhijana.prajñā.śauca.śaurya.anurāga.yuktān amātyān kurvīta, guṇa.prādhānyāt" iti | 26 |

KAZ01.8.27 sarvam upapannam iti kauṭilyaḥ | 27 |

KAZ01.8.28 kārya.sāmarthyādd hi puruṣa.sāmarthyaṃ kalpyate | 28 | sāmarthyaś ca --

KAZ01.8.29ab vibhajya-amātya.vibhavaṃ deśa.kālau ca karma ca |
KAZ01.8.29cd amātyāḥ sarva eva-ete kāryāḥ syur na tu mantriṇaḥ || 29 ||