14
KAZ01.11.22ab pūjitāś ca-artha.mānābhyāṃ rājñā rāja.upajīvinām |
KAZ01.11.22cd jānīyuḥ śaucam ity etāḥ pañca.saṃsthāḥ prakīrtitāḥ || 22 ||

Chapter 12 (Sections 7; 8): Appointment of Persons in Secret Service (cont.); Rules for Secret Servants

K tr. 26, K2 tr. 23

KAZ01.12.01 ye ca-apy asmabandhino avaśya.bhartavyās te lakṣaṇam aṅga.vidyāṃ jambhaka.vidyāṃ māyā.gatam āśrama.dharmaṃ nimittam antara.cakram ity adhīyānāḥ sattriṇaḥ, saṃsarga.vidyāṃ ca | 1 |

KAZ01.12.02 ye janapade śūrās tyakta.ātmāno hastinaṃ vyālaṃ vā dravya.hetoḥ pratiyodhayeyus te tīkṣṇāḥ | 2 |

KAZ01.12.03 ye bandhuṣu nihsnehāḥ krūrā alasāś ca te rasadāḥ | 3 |

KAZ01.12.04 parivrājikā vṛtti.kāmā daridrā vidhavā pragalbhā brāhmaṇy antaḥpure kṛta.satkārā mahā.mātra.kulāny abhigacchet | 4 |

KAZ01.12.05 etayā muṇḍā vṛṣalyo vyākhyātāḥ | 5 | iti sañcārāḥ |

KAZ01.12.06 tān rājā sva.viṣaye mantri.purohita.senā.pati.yuva.rāja.dauvārika.antarvaṃśika.praśāstṛ.- samāhartṛ.samnidhātṛ.pradeṣṭṛ.nāyaka.paura.vyāvahārika.kārmāntika.- mantri.pariṣad.adhyakṣa.daṇḍa.durga.antapāla.āṭavikeṣu śraddheya.deśa.veṣa.śilpa.bhāṣā.abhijana.apadeśān bhaktitaḥ sāmarthya.yogāc ca-apasarpayet | 6 |

KAZ01.12.07 teṣāṃ bāhyaṃ cāraṃ chatra.bhṛṅgāra.vyajana.pāduka.āsana.yāna.vāhana.upagrāhiṇas tīkṣṇā vidyuḥ | 7 |

KAZ01.12.08 taṃ sattriṇaḥ saṃsthāsv arpayeyuḥ | 8 |