Chapter 14 (Section 10): Winning over the Enemy's Seducible and Non-seducible Parties

K tr. 33, K2 tr. 30

KAZ01.14.01 kṛtya.akṛtya.pakṣa.upagrahaḥ sva.viṣaye vyākhyātaḥ, para.viṣaye vācyaḥ | 1 |

KAZ01.14.02 saṃśrutya-arthān vipralabdhaḥ, tulya.kāriṇoḥ śilpe vā-upakāre vā vimānitaḥ, vallabha.avaruddhaḥ, samāhūya parājitaḥ, pravāsa.upataptaḥ, kṛtvā vyayam alabdha.kāryaḥ, svadharmād dāyādyād vā-uparuddhaḥ, māna.adhikārābhyāṃ bhraṣṭaḥ, kulyair antarhitaḥ, prasabha.abhimṛṣṭa.strīkaḥ, kāra.abhinyastaḥ, para.ukta.daṇḍitaḥ, mithyā.ācāra.vāritaḥ, sarva.svam āhāritaḥ, bandhana.parikliṣṭaḥ, pravāsita.bandhuḥ - iti kruddha.vargaḥ | 2 |

KAZ01.14.03 svayam upahataḥ, viprakṛtaḥ, pāpa.karma.abhikhyātaḥ, tulya.doṣa.daṇḍena-udvignaḥ, paryātta.bhūmiḥ, daṇḍena-upanataḥ, sarva.adhikaraṇasthaḥ, sahasā.upacita.arthaḥ, tat.kulīna.upāśaṃsuḥ, pradviṣṭo rājñā, rāja.dveṣī ca - iti bhīta.vargaḥ | 3 |

KAZ01.14.04 parikṣīṇaḥ, anya.ātta.svaḥ, kadaryaḥ, vyasanī, atyāhita.vyavahāraś ca - iti lubdha.vargaḥ | 4 |

18

KAZ01.14.05 ātma.sambhāvitaḥ, māna.kāmaḥ, śatru.pūjā.amarṣitaḥ, nīcair upahitaḥ, tīkṣṇaḥ, sāhasikaḥ, bhogena-asantuṣṭaḥ - iti māni.vargaḥ | 5 |

KAZ01.14.06 teṣāṃ muṇḍa.jaṭila.vyañjanair yo yad.bhaktiḥ kṛtya.pakṣīyas taṃ tena-upajāpayet | 6 |

KAZ01.14.07 "yathā mada.andho hastī mattena-adhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti, evam ayam aśāstra.cakṣur andho rājā paura.jānapada.vadhāya-abhyutthitaḥ, śakyam asya pratihasti.protsāhanena-apakartum, amarṣaḥ kriyatām" iti kruddha.vargam upajāpayet | 7 |

KAZ01.14.08 "yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati, evam ayaṃ rājā jāta.doṣa.āśaṅkas tvayi purā krodha.viṣam utsṛjati, anyatra gamyatām" iti bhīta.vargaṃ.upajāpayet | 8 |

KAZ01.14.09 "yathā śva.gaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ, evam ayaṃ rājā sattva.prajñā.vākya.śakti.hīnebhyo duhyate na-ātma.guṇa.sampannebhyaḥ, asau rājā puruṣa.viśeṣajñaḥ, tatra gamyatām" iti lubdha.vargaṃ.upajāpayet | 9 |

KAZ01.14.10 "yathā caṇḍāla.uda.pānaś caṇḍālānām eva-upabhogyo na-anyeṣām, evam ayaṃ rājā nīco nīcānām eva-upabhogyo na tvadvidhānām āryāṇām, asau rājā puruṣa.viśeṣajñaḥ, tatra gamyatām" iti māni.vargam upajāpayet | 10 |

KAZ01.14.11ab tathā-iti pratipannāṃs tān saṃhitān paṇa.karmaṇā |
KAZ01.14.11cd yojayeta yathā.śakti sa-apasarpān sva.karmasu || 11 ||
KAZ01.14.12ab labheta sāma.dānābhyāṃ kṛtyāṃś ca para.bhūmiṣu |
KAZ01.14.12cd akṛtyān bheda.daṇḍābhyāṃ para.doṣāṃś ca darśayan || 12 ||