20

KAZ01.15.32 na-iti kauṭilyaḥ | 32 |

KAZ01.15.33 anavasthā hy eṣā | 33 |

KAZ01.15.34 mantribhis tribhiś caturbhir vā saha mantrayeta | 34 |

KAZ01.15.35 mantrayamāṇo hy ekena-artha.kṛcchreṣu niścayaṃ na-adhigacchet | 35 |

KAZ01.15.36 ekaś ca mantrī yathā.iṣṭam anavagrahaś carati | 36 |

KAZ01.15.37 dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyām avagṛhyate, vigṛhītābhyāṃ vināśyate | 37 |

KAZ01.15.38 tat triṣu catuṣu vā kṛcchreṇa-upapadyate | 38 |

KAZ01.15.39 mahā.doṣam upapannaṃ tu bhavati | 39 |

KAZ01.15.40 tataḥ pareṣu kṛcchreṇa-artha.niścayo gamyate, mantro vā rakṣyate | 40 |

KAZ01.15.41 deśa.kāla.kārya.vaśena tv ekena saha dvābhyām eko vā yathā.sāmarthyaṃ mantrayeta | 41 |

KAZ01.15.42 karmaṇām ārambha.upāyaḥ puruṣa.dravya.sampad deśa.kāla.vibhāgo vinipāta.pratīkāraḥ kārya.siddhir iti pañca.aṅgo mantraḥ | 42 |

KAZ01.15.43 tān ekaikaśaḥ pṛcchet samastāṃś ca | 43 |

KAZ01.15.44 hetubhiś ca-eṣāṃ mati.pravivekān vidyāt | 44 |

KAZ01.15.45 avāpta.arthaḥ kālaṃ na-atikrāmayet | 45 |

KAZ01.15.46 na dīrgha.kālaṃ mantrayeta, na teṣāṃ pakṣīyair yeṣām apakuryāt | 46 |

KAZ01.15.47 "mantri.pariṣadaṃ dvādaśa.amātyān kurvīta" iti mānavāḥ | 47 |

KAZ01.15.48 "ṣoḍaśa" iti bārhaspatyāḥ | 48 |

KAZ01.15.49 "viṃśatim" ity auśanasāḥ | 49 |

KAZ01.15.50 yathā.sāmarthyam iti kauṭilyaḥ | 50 |

KAZ01.15.51 te hy asya sva.pakṣaṃ para.pakṣaṃ ca cintayeyuḥ | 51 |

KAZ01.15.52 akṛta.ārambham ārabdha.anuṣṭhānam anuṣṭhita.viśeṣaṃ niyoga.sampadaṃ ca karmaṇāṃ kuryuḥ | 52 |

KAZ01.15.53 āsannaiḥ saha karmāṇi paśyet | 53 |

KAZ01.15.54 anāsannaiḥ saha pattra.sampreṣaṇena mantrayeta | 54 |

KAZ01.15.55 indrasya hi mantri.pariṣad.ṛṣīṇāṃ sahasram | 55 |

KAZ01.15.56 sa tac cakṣuḥ | 56 |

KAZ01.15.57 tasmād imaṃ dvy.akṣaṃ sahasra.akṣam āhuḥ | 57 |

KAZ01.15.58 ātyayike kārye mantriṇo mantri.pariṣadaṃ ca-āhūya brūyāt | 58 |

KAZ01.15.59 tatra yad.bhūyiṣṭhā brūyuḥ kārya.siddhi.karaṃ vā tat kuryāt | 59 |