Chapter 19 (Section 16): Rules for the King

K tr. 51, K2 tr. 45

KAZ01.19.01 rājānam utthitam anūttiṣṭhante bhṛtyāḥ | 1 |

KAZ01.19.02 pramādyantam anupramādyanti | 2 |

KAZ01.19.03 karmāṇi ca-asya bhakṣayanti | 3 |

KAZ01.19.04 dviṣadbhiś ca-atisandhīyate | 4 |

KAZ01.19.05 tasmād utthānam ātmanaḥ kurvīta | 5 |

KAZ01.19.06 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet, chāyā.pramāṇena vā | 6 |

KAZ01.19.07 tripauruṣī pauruṣī catur.aṅgulā naṣṭac.chāyo madhya.ahna-iti catvāraḥ pūrve divasasya-aṣṭa.bhāgāḥ | 7 |

KAZ01.19.08 taiḥ paścimā vyākhyātāḥ | 8 |

KAZ01.19.09 tatra pūrve divasasya-aṣṭa.bhāge rakṣā.vidhānam āya.vyayau ca śṛṇuyāt | 9 |

KAZ01.19.10 dvitīye paura.jānapadānāṃ kāryāṇi paśyet | 10 |

KAZ01.19.11 tṛtīye snāna.bhojanaṃ seveta, svādhyāyaṃ ca kurvīta | 11 |

KAZ01.19.12 caturthe hiraṇya.pratigraham adhyakṣāṃś ca kurvīta | 12 |

KAZ01.19.13 pañcame mantri.pariṣadā pattra.sampreṣaṇena mantrayeta, cāra.guhya.bodhanīyāni ca budhyeta | 13 |

KAZ01.19.14 ṣaṣṭhe svaira.vihāraṃ mantraṃ vā seveta | 14 |

KAZ01.19.15 saptame hasty.aśva.ratha.āyudhīyān paśyet | 15 |

KAZ01.19.16 aṣṭame senā.pati.sakho vikramaṃ cintayet | 16 |

KAZ01.19.17 pratiṣṭhite 'hani sandhyām upāsīta | 17 |

27

KAZ01.19.18 prathame rātri.bhāge gūḍha.puruṣān paśyet | 18 |

KAZ01.19.19 dvitīye snāna.bhojanaṃ kurvīta, svādhyāyaṃ ca | 19 |

KAZ01.19.20 tṛtīye tūrya.ghoṣeṇa saṃviṣṭaś caturtha.pañcamau śayīta | 20 |

KAZ01.19.21 ṣaṣṭhe tūrya.ghoṣeṇa pratibuddhaḥ śāstram itikartavyatāṃ ca cintayet | 21 |

KAZ01.19.22 saptame mantram adhyāsīta, gūḍha.puruṣāṃś ca preṣayet | 22 |

KAZ01.19.23 aṣṭame ṛtvig.ācārya.purohita.svastyayanāni pratigṛhṇīyāt, cikitsaka.māhānasika.mauhūrtikāṃś ca paśyet | 23 |

KAZ01.19.24 savastāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇī.kṛtya-upasthānaṃ gacchet | 24 |

KAZ01.19.25 ātma.bala.ānukūlyena vā niśā.ahar.bhāgān pravibhajya kāryāṇi seveta | 25 |

KAZ01.19.26 upasthāna.gataḥ kārya.arthinām advāra.āsaṅgaṃ kārayet | 26 |

KAZ01.19.27 durdarśo hi rājā kārya.akārya.viparyāsam āsannaiḥ kāryate | 27 |

KAZ01.19.28 tena prakṛti.kopam ari.vaśaṃ vā gacchet | 28 |

KAZ01.19.29 tasmād devatā.āśrama.pāṣaṇḍa.śrotriya.paśu.puṇya.sthānānāṃ bāla.vṛddha.vyādhita.vyasany.anāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet, kārya.gauravād ātyayika.vaśena vā | 29 |

KAZ01.19.30ab sarvam ātyayikaṃ kāryaṃ śṛṇuyān na-atipātayet | 1
KAZ01.19.30cd kṛcchra.sādhyam atikrāntam asādhyaṃ vā-api jāyate || 30 || 2
KAZ01.19.31ab agny.agāra.gataḥ kāryaṃ paśyed vaidya.tapasvinām | 3
KAZ01.19.31cd purohita.ācārya.sakhaḥ pratyutthāya-abhivādya ca || 31 || 4
KAZ01.19.32ab tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet | 5
KAZ01.19.32cd māyā.yogavidāṃ caiva na svayaṃ kopa.kāraṇāt || 32 || 6
KAZ01.19.33ab rājño hi vratam utthānaṃ yajñaḥ kārya.anuśāsanam | 7
KAZ01.19.33cd dakṣiṇā vṛtti.sāmyaṃ tu dīkṣā tasya-abhiṣecanam || 33 || 8
KAZ01.19.34ab prajā.sukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitam | 9
KAZ01.19.34cd na-ātma.priyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam || 34 || 10
KAZ01.19.35ab tasmān nitya.utthito rājā kuryād artha.anuśāsanam |
KAZ01.19.35cd arthasya mūlam utthānam anarthasya viparyayaḥ || 35 || 11
KAZ01.19.36ab anutthāne dhruvo nāśaḥ prāptasya-anāgatasya ca | 12
KAZ01.19.36cd prāpyate phalam utthānāl labhate ca-arthasampadam || 36 || 13
28
  1. KAZ01.19.30ab ś
  2. KAZ01.19.30cd ś
  3. KAZ01.19.31ab ś
  4. KAZ01.19.31cd ś
  5. KAZ01.19.32ab ś
  6. KAZ01.19.32cd ś
  7. KAZ01.19.33ab ś
  8. KAZ01.19.33cd ś
  9. KAZ01.19.34ab ś
  10. KAZ01.19.34cd ś
  11. KAZ01.19.35cd ś
  12. KAZ01.19.36ab ś
  13. KAZ01.19.36cd ś