36 khañjana.udakaṃ stamba.gahanaṃ vā vana.durgam | 1 |

KAZ02.3.02 teṣāṃ nadī.parvata.durgaṃ jana.pada.ārakṣa.sthānam, dhānvana.vana.durgam aṭavī.sthānam āpady apasāro vā | 2 |

KAZ02.3.03 jana.pada.madhye samudaya.sthānaṃ sthānīyaṃ niveśayet, vāstuka.praśaste deśe nadī.saṅgame hradasya-aviśoṣasya-aṅke sarasas taṭākasya vā, vṛttaṃ dīrghaṃ catur.aśraṃ vā vāstu.vaśena vā pradakṣiṇa.udakaṃ paṇya.puṭa.bhedanam aṃsapatha.vāri.pathābhyām upetam | 3 |

KAZ02.3.04 tasya parikhās tisro daṇḍa.antarāḥ kārayet caturdaśa dvādaśa daśa-iti daṇḍān vistīrṇāḥ, vistārād avagāḍhāḥ pāda.ūnam ardhaṃ vā, tribhāga.mūlāḥ, mūla.catur.aśrā vā, pāṣāṇa.upahitāḥ pāṣāṇa.iṣṭakā.baddha.pārśvā vā, toya.antikīr āgantu.toya.pūrṇā vā saparivāhāḥ padma.grāhavatīś ca | 4 |

KAZ02.3.05 caturdaṇḍa.apakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍa.ucchritam avaruddhaṃ tad.dviguṇa.viṣkambhaṃ khātād vapraṃ kārayed ūrdhva.cayaṃ mañca.pṛṣṭhaṃ kumbha.kukṣikaṃ vā hastibhir gobhiś ca kṣuṇṇaṃ kaṇṭaki.gulma.viṣa.vallī.pratānavantam | 5 |

KAZ02.3.06 pāṃsu.śeṣeṇa vāstuc.chidraṃ rāja.bhavanaṃ vā pūrayet | 6 |

KAZ02.3.07a vaprasya-upari prākāraṃ viṣkambha.dviguṇa.utsedham aiṣṭakaṃ dvādaśa.hastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśati.hastād iti kārayet -

KAZ02.3.07b ratha.caryā.sañcāraṃ tāla.mūlaṃ murajakaiḥ kapi.śīrṣakaiś ca-ācita.agram | 7 |

KAZ02.3.08 pṛthu.śilā.saṃhataṃ vā śailaṃ kārayet, na tv eva kāṣṭamayam | 8 |

KAZ02.3.09 agnir avahito hi tasmin vasati | 9 |

KAZ02.3.10 viṣkambha.catur.aśram aṭṭālakam utsedha.sama.avakṣepa.sopānaṃ kārayet triṃśad.daṇḍa.antaraṃ ca | 10 |

KAZ02.3.11 dvayor aṭṭālakayor madhye saharmya.dvi.talām adhyardhāya.āyāmāṃ pratolīṃ kārayet | 11 |

KAZ02.3.12 aṭṭālaka.pratolī.madhye tri.dhānuṣka.adhiṣṭhānaṃ sa-apidhānac.chidra.phalaka.saṃhatam indra.kośaṃ kārayet | 12 |

KAZ02.3.13 antareṣu dvihasta.viṣkambhaṃ pārśve catur.guṇa.āyāmaṃ deva.pathaṃ kārayet | 13 |

KAZ02.3.14 daṇḍa.antarā dvi.daṇḍa.antarā vā caryāḥ kārayet, agrāhye deśe pradhāvanikāṃ niṣkira.dvāraṃ ca | 14 |