Chapter 4 (Section 22): Lay-out of the Fortified City

K tr. 77, K2 tr. 67

KAZ02.4.01 trayaḥ prācīnā rāja.mārgās traya udīcīnā iti vāstu.vibhāgaḥ | 1 |

KAZ02.4.02 sa dvādaśa.dvāro yukta.udaka.bhramac.channa.pathaḥ | 2 |

KAZ02.4.03 catur.daṇḍa.antarā rathyāḥ | 3 |

KAZ02.4.04 rāja.mārga.droṇa.mukha.sthānīya.rāṣṭra.vivīta.pathāḥ samyānīya.vyūha.śmaśāna.grāma.pathāś ca-aṣṭa.daṇḍāḥ | 4 |

KAZ02.4.05 catur.daṇḍaḥ setu.vana.pathaḥ, dvi.daṇḍo hasti.kṣetra.pathaḥ, pañca.aratnayo ratha.pathaḥ, catvāraḥ paśu.pathaḥ, dvau kṣudra.paśu.manuṣya.pathaḥ | 5 |

KAZ02.4.06 pravīre vāstuni rāja.niveśaś cāturvarṇya.samājīve | 6 |

KAZ02.4.07 vāstu.hṛdayād uttare nava.bhāge yathā.ukta.vidhānam antaḥpuraṃ prān.mukham udan.mukhaṃ vā kārayet | 7 |

KAZ02.4.08 tasya pūrva.uttaraṃ bhāgam ācārya.purohita.ijyā.toya.sthānaṃ mantriṇaś ca-āvaseyuḥ, pūrva.dakṣiṇaṃ bhāgm mahānasaṃ hasti.śālā koṣṭha.agāraṃ ca | 8 |

KAZ02.4.09 tataḥ paraṃ gandha.mālya.rasa.paṇyāḥ prasādhana.kāravaḥ kṣatriyāś ca pūrvāṃ diśam adhivaseyuḥ | 9 |

KAZ02.4.10 dakṣiṇa.pūrvaṃ bhāgaṃ bhāṇḍa.agāram akṣa.paṭalaṃ karma.niṣadyāś ca, dakṣiṇa.paścimaṃ bhāgaṃ kupya.gṛham āyudha.agāraṃ ca | 10 |

KAZ02.4.11 tataḥ paraṃ nagara.dhānya.vyāvahārika.kārmāntika.bala.adhyakṣāḥ pakva.anna.surā.māṃsa.paṇyā rūpājīvās tālāvacarā vaiśyāś ca dakṣiṇāṃ diśam adhivaseyuḥ | 11 |

KAZ02.4.12 paścima.dakṣiṇaṃ bhāgaṃ khara.uṣṭra.gupti.sthānaṃ karma.gṛhaṃ ca, paścima.uttaraṃ bhāgaṃ yāna.ratha.śālāḥ | 12 |

KAZ02.4.13 tataḥ param ūrṇā.sūtra.veṇu.carma.varma.śastra.āvaraṇa.kāravaḥ śūdrāś ca paścimāṃ diśam adhivaseyuḥ | 13 |

39

KAZ02.4.14 uttara.paścimaṃ bhāgaṃ paṇya.bhaiṣajya.gṛham, uttara.pūrvaṃ bhāgaṃ kośo gava.aśvaṃ ca | 14 |

KAZ02.4.15 tataḥ paraṃ nagara.rāja.devatā.loha.maṇi.kāravo brāhmaṇāś ca-uttarāṃ diśam adhivaseyuḥ | 15 |

KAZ02.4.16 vāstuc.chidra.anuśāleṣu śreṇī.prapaṇi.nikāyā āvaseyuḥ | 16 |

KAZ02.4.17 apara.ajita.apratihata.jayanta.vaijayanta.koṣṭhān śiva.vaiśravaṇa.aśvi.śrī.madirā.gṛhāṇi ca pura.madhye kārayet | 17 |

KAZ02.4.18 yathā.uddeśaṃ vāstu.devatāḥ sthāpayet | 18 |

KAZ02.4.19 brāhma.aindra.yāmya.saināpatyāni dvārāṇi | 19 |

KAZ02.4.20 bahiḥ parikhāyā dhanuḥ.śata.apakṛṣṭāś caitya.puṇya.sthāna.vana.setu.bandhāḥ kāryāḥ, yathā.diśaṃ ca dig.devatāḥ | 20 |

KAZ02.4.21 uttaraḥ pūrvo vā śmaśāna.bhāgo varṇa.uttamānām, dakṣiṇena śmaśānaṃ varṇa.avarāṇām | 21 |

KAZ02.4.22 tasya-atikrame pūrvaḥ sāhasa.daṇḍaḥ | 22 |

KAZ02.4.23 pāṣaṇḍa.caṇḍālānāṃ śmaśāna.ante vāsaḥ | 23 |

KAZ02.4.24 karma.anta.kṣetra.vaśena kuṭumbināṃ sīmānaṃ sthāpayet | 24 |

KAZ02.4.25 teṣu puṣpa.phala.vāṭān dhānya.paṇya.nicayāṃś ca-anujñātāḥ kuryuḥ | 25 |

KAZ02.4.26 daśa.kulī.vāṭaṃ kūpa.sthānam | 26 |

KAZ02.4.27 sarva.sneha.dhānya.kṣāra.lavaṇa.gandha.bhaiṣajya.śuṣka.śāka.yavasa.- vallūra.tṛṇa.kāṣṭha.loha.carma.aṅgāra.snāyu.viṣa.viṣāṇa.veṇu.valkala.- sāra.dāru.praharaṇa.āvaraṇa.aśma.nicayān aneka.varṣa.upabhoga.sahān kārayet | 27 |

KAZ02.4.28 navena-anavaṃ śodhayet | 28 |

KAZ02.4.29 hasti.aśva.ratha.pādātam aneka.mukhyam avasthāpayet | 29 |

KAZ02.4.30 aneka.mukhyaṃ hi paraspara.bhayāt para.upajāpaṃ na-upaiti | 30 |

KAZ02.4.31 etena-anta.pāla.durga.saṃskārā vyākhyātāḥ | 31 |

KAZ02.4.32ab na ca bāhirikān kuryāt pure rāṣṭra.upaghātakān | 36
KAZ02.4.32cd kṣipej jana.pade ca-etān sarvān vā dāpayet karān || 32 || 37
  1. KAZ02.4.32ab ś
  2. KAZ02.4.32cd ś