Chapter 6 (Section 24): The Setting up of Revenue by the Administrator

K tr. 86, K2 tr. 75

KAZ02.6.01 samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇik.pathaṃ ca-avekṣeta | 1 |

KAZ02.6.02 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa.adhyakṣo mudrā.adhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇya.saṃsthā veśyā dyūtaṃ vāstukaṃ kāru.śilpi.gaṇo devatā.adhyakṣo dvāra.bahirikā.ādeyaṃ ca durgam | 2 |

KAZ02.6.03 sītā bhāgo baliḥ karo vaṇik nadī.pālas taro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuś cora.rajjuś ca rāṣṭram | 3 |

KAZ02.6.04 suvarṇa.rajata.vajra.maṇi.muktā.pravāla.śaṅkha.loha.lavaṇa.bhūmi.- prastara.rasa.dhātavaḥ khaniḥ | 4 |

KAZ02.6.05 puṣpa.phala.vāṭa.ṣaṇḍa.kedāra.mūla.vāpāḥ setuḥ | 5 |

KAZ02.6.06 paśu.mṛga.dravya.hasti.vana.parigraho vanam | 6 |

KAZ02.6.07 go.mahiṣam aja.avikaṃ khara.uṣtram aśva.aśvataraṃ ca vrajaḥ | 7 |

KAZ02.6.08 sthala.patho vāri.pathaś ca vaṇik.pathaḥ | 8 |

KAZ02.6.09 ity āya.śarīram | 9 |

KAZ02.6.10 mūlyaṃ bhāgo vyājī parighaḥ klṛptaṃ rūpikam atyayaś ca-āya.mukham | 10 |

42

KAZ02.6.11 deva.pitṛ.pūjā.dāna.artham, svasti.vācanam, antaḥpuram, mahānasam, dūta.prāvartimam, koṣṭha.agāram, āyudha.agāram, paṇya.gṛham, kupya.gṛham, karma.anto, viṣṭiḥ, patti.aśva.ratha.dvipa.parigraho, go.maṇḍalam, paśu.mṛga.pakṣi.vyāla.vāṭāḥ, kāṣṭha.tṛṇa.vāṭāś ca-iti vyaya.śarīram | 11 |

KAZ02.6.12 rāja.varṣaṃ māsaḥ pakṣo divasaś ca vyuṣṭam, varṣā.hemanta.grīṣmāṇāṃ tṛtīya.saptamā divasa.ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ, pṛthag.adhimāsakaḥ, iti kālaḥ | 12 |

KAZ02.6.13 karaṇīyaṃ siddhaṃ śeṣam āya.vyayau nīvī ca | 13 |

KAZ02.6.14 saṃsthānaṃ pracāraḥ śarīra.avasthāpanam ādānaṃ sarva.samudaya.piṇḍaḥ sañjātaṃ - etat karaṇīyam | 14 |

KAZ02.6.15 kośa.arpitaṃ rāja.hāraḥ pura.vyayaś ca praviṣṭaṃ parama.saṃvatsara.anuvṛttaṃ śāsana.muktaṃ mukha.ājñaptaṃ ca-apātanīyaṃ - etat siddham | 15 |

KAZ02.6.16 siddhi.karma.yogaḥ daṇḍa.śeṣam āharaṇīyaṃ balāt.kṛta.pratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ - etat-śeṣam, asāram alpa.sāraṃ ca | 16 |

KAZ02.6.17 vartamānaḥ paryuṣito 'nya.jātaś ca-āyaḥ | 17 |

KAZ02.6.18 divasa.anuvṛtto vartamānaḥ | 18 |

KAZ02.6.19 parama.sāṃvatsarikaḥ para.pracāra.saṅkrānto vā paryuṣitaḥ | 19 |

KAZ02.6.20 naṣṭa.prasmṛtam āyukta.daṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamara.gataka.svam aputrakaṃ nidhiś ca-anya.jātaḥ | 20 |

KAZ02.6.21 vikṣepa.vyādhita.antara.ārambha.śeṣaṃ ca vyaya.pratyāyaḥ | 21 |

KAZ02.6.22 vikriye paṇyānām argha.vṛddhir upajā, māna.unmāna.viśeṣo vyājī, kraya.saṅgharṣe vārdha.vṛddhiḥ - ity āyaḥ | 22 |

KAZ02.6.23 nityo nitya.utpādiko lābho lābha.utpādika iti vyayaḥ | 23 |

KAZ02.6.24 divasa.anuvṛtto nityaḥ | 24 |

KAZ02.6.25 pakṣa.māsa.saṃvatsara.lābho lābhaḥ | 25 |

KAZ02.6.26 tayor utpanno nitya.utpādiko lābha.utpādika iti vyayaḥ | 26 |

KAZ02.6.27 sañjātād āya.vyaya.viśuddhā nīvī, prāptā ca-anuvṛttā ca | 27 |

KAZ02.6.28ab evaṃ kuryāt samudayaṃ vṛddhiṃ ca-āyasya darśayet | 40
KAZ02.6.28cd hrāsaṃ vyayasya ca prājñaḥ sādhayec ca viparyayam || 28 || 41
  1. KAZ02.6.28ab ś
  2. KAZ02.6.28cd ś