Chapter 10 (Section 28): The Topic of Edicts

K tr. 105, K2 tr. 92

KAZ02.10.01 śāsane śāsanam ity ācakṣate | 1 |

KAZ02.10.02 śāsana.pradhānā hi rājānaḥ, tan.mūlatvāt sandhi.vigrahayoḥ | 2 |

KAZ02.10.03 tasmād amātya.sampadā-upetaḥ sarva.samayavid āśu.granthaś cāru.akṣaro lekhana.vācana.samartho lekhakaḥ syāt | 3 |

KAZ02.10.04 so 'vyagra.manā rājñaḥ sandeśaṃ śrutvā niścita.arthaṃ lekhaṃ vidadhyāt deśa.aiśvarya.vaṃśa.nāmadheya.upacāram īśvarasya, deśa.nāmadheya.upacāram anīśvarasya | 4 |

KAZ02.10.05ab jātiṃ kulaṃ sthāna.vayaḥ.śrutāni karma.ṛddhi.śīlāny atha deśa.kālau | 56
KAZ02.10.05cd yauna.anubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣa.anurūpam || 5 || 57
49

KAZ02.10.06 artha.kramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekha.sampat | 6 |

KAZ02.10.07 tatra yathāvad anupūrva.kriyā pradhānasya-arthasya pūrvam abhiniveśa ity artha.kramaḥ | 7 |

KAZ02.10.08 prastutasya-arthasya-anuparodhād uttarasya vidhānam ā.samāpter iti sambandhaḥ | 8 |

KAZ02.10.09 artha.pada.akṣarāṇām anyūna.atiriktatā hetu.udāharaṇa.dṛṣṭāntair artha.upavarṇanā-aśrānta.padatā-iti paripūrṇatā | 9 |

KAZ02.10.10 sukha.upanīta.cāru.artha.śabda.abhidhānaṃ mādhuryam | 10 |

KAZ02.10.11 agrāmya.śabda.abhidhānam audāryam | 11 |

KAZ02.10.12 pratīta.śabda.prayogaḥ spaṣṭatvam iti | 12 |

KAZ02.10.13 a.kāra.ādayo varṇās triṣaṣṭiḥ | 13 |

KAZ02.10.14 varṇa.saṅghātaḥ padam | 14 |

KAZ02.10.15 tac caturvidhaṃ nāma.ākhyāta.upasarga.nipātāś ca-iti | 15 |

KAZ02.10.16 tatra nāma sattva.abhidhāyi | 16 |

KAZ02.10.17 aviśiṣṭa.liṅgam ākhyātaṃ kriyā.vāci | 17 |

KAZ02.10.18 kriyā.viśeṣakāḥ pra.ādaya upasargāḥ | 18 |

KAZ02.10.19 avyayāś ca.ādayo nipātāḥ | 19 |

KAZ02.10.20 pada.samūho vākyam artha.parisamāptau | 20 |

KAZ02.10.21 eka.pada.avaras tri.pada.paraḥ para.pada.artha.anuparodhena vargaḥ kāryaḥ | 21 |

KAZ02.10.22 lekha.parisaṃharaṇa.artha iti.śabdo vācikam asya-iti ca | 22 |

KAZ02.10.23ab nindā praśaṃsā pṛcchā ca tathā-ākhyānam atha-arthanā | 58
KAZ02.10.23cd pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā || 23 || 59
KAZ02.10.24ab sāntvam abhyupapattiś ca bhartsana.anunayau tathā | 60
KAZ02.10.24cd eteṣv arthāḥ pravartante trayodaśasu lekhajāḥ || 24 || 61

KAZ02.10.25 tatra-abhijana.śarīra.karmaṇāṃ doṣa.vacanaṃ nindā | 25 |

KAZ02.10.26 guṇa.vacanam eteṣām eva praśaṃsā | 26 |

KAZ02.10.27 "katham etad" iti pṛcchā | 27 |

KAZ02.10.28 "evam" ity ākhyānam | 28 |

KAZ02.10.29 "dehi" ity arthanā | 29 |

KAZ02.10.30 "na prayacchāmi" iti pratyākhyānam | 30 |

KAZ02.10.31 "ananurūpaṃ bhavataḥ" ity upālambhaḥ | 31 |

KAZ02.10.32 "mā kārṣīḥ" iti pratiṣedhaḥ | 32 |

KAZ02.10.33 "idaṃ kriyatām" iti codanā | 33 |

KAZ02.10.34 "yo 'haṃ sa bhavān, yan mama dravyaṃ tad bhavataḥ" ity upagrahaḥ sāntvam | 34 |

KAZ02.10.35 vyasana.sāhāyyam abhyupapattiḥ | 35 |

KAZ02.10.36 sadoṣam āyati.pradarśanam abhibhartsanam | 36 |

KAZ02.10.37 anunayas trividho 'rtha.kṛtāv atikrame puruṣa.ādi.vyasane ca-iti | 37 |

KAZ02.10.38ab prajñāpana.ājñā.paridāna.lekhās tathā parīhāra.nisṛṣṭi.lekhau | 62
KAZ02.10.38cd prāvṛttikaś ca pratilekha eva sarvatragaś ca-iti hi śāsanāni || 38 || 63
50
KAZ02.10.39ab anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti | 64
KAZ02.10.39cd rājñaḥ samīpe vara.kāram āha prajñāpanā-eṣā vividhā-upadiṣṭā || 39 || 65
KAZ02.10.40ab bhartur ājñā bhaved yatra nigraha.anugrahau prati | 66
KAZ02.10.40cd viśeṣeṇa tu bhṛtyeṣu tad.ājñā.lekha.lakṣaṇam || 40 || 67
KAZ02.10.41ab yathā.arha.guṇa.samyuktā pūjā yatra-upalakṣyate | 68
KAZ02.10.41cd apy ādhau paridāne vā bhavatas tāv upagrahau || 41 || 69
KAZ02.10.42ab jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu | 70
KAZ02.10.42cd anugraho yo nṛpter nideśāt taj.jñaḥ parīhāra iti vyavasyet || 42 || 71
KAZ02.10.43ab nisṛṣṭisthā-āpanā kārya.karaṇe vacane tathā | 72
KAZ02.10.43cd eṣa vācika.lekhaḥ syād bhaven naisṛṣṭiko 'pi vā || 43 || 73
KAZ02.10.44ab vividhāṃ daiva.samyuktāṃ tattvajāṃ caiva mānuṣīm | 74
KAZ02.10.44cd dvi.vidhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati || 44 || 75
KAZ02.10.45ab dṛṣṭvā lekhaṃ yathā.tattvaṃ tataḥ pratyanubhāṣya ca | 76
KAZ02.10.45cd pratilekho bhavet kāryo yathā rāja.vacas tathā || 45 || 77
KAZ02.10.46ab yatra-īśvarāṃś ca-adhikṛtāṃś ca rājā rakṣā.upakārau pathika.artham āha | 78
KAZ02.10.46cd sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ || 46 ||

KAZ02.10.47 upāyāḥ sāma.upapradāna.bheda.daṇḍāḥ | 47 |

KAZ02.10.48 tatra sāma pañcavidhaṃ - guṇa.saṅkīrtanam, sambandha.upākhyānam, paraspara.upakāra.sandarśanam, āyati.pradarśanam, ātma.upanidhānam iti | 48 |

KAZ02.10.49 tatra-abhijana.śarīra.karma.prakṛti.śruta.dravya.ādīnāṃ guṇa.grahaṇaṃ praśaṃsā stutir guṇa.saṅkīrtanam | 49 |

KAZ02.10.50 jñāti.yauna.maukha.srauva.kula.hṛdaya.mitra.saṅkīrtanaṃ sambandha.upākhyānam | 50 |

KAZ02.10.51 sva.pakṣa.para.pakṣayor anyonya.upakāra.saṅkīrtanaṃ paraspara.upakāra.sandarśanam | 51 |

KAZ02.10.52 "asminn evaṃ kṛta idam āvayor bhavati" ity āśā.jananam āyati.pradarśa- 51 nam | 52 |

KAZ02.10.53 "yo 'haṃ sa bhavān, yan mama dravyaṃ tad bhavatā sva.kṛtyeṣu prayojyatām" ity ātma.upanidhānam | iti | 53 |

KAZ02.10.54 upapradānam artha.upakāraḥ | 54 |

KAZ02.10.55 śaṅkā.jananaṃ nirbhartsanaṃ ca bhedaḥ | 55 |

KAZ02.10.56 vadhaḥ parikleśo 'rtha.haraṇaṃ daṇḍaḥ | iti | 56 |

KAZ02.10.57 akāntir vyāghātaḥ punar.uktam apaśabdaḥ samplava iti lekha.doṣaḥ | 57 |

KAZ02.10.58 tatra kāla.pattrakam acāru.viṣam avirāga.akṣaratvam akāntiḥ | 58 |

KAZ02.10.59 pūrveṇa paścimasya-anupapattir vyāghātaḥ | 59 |

KAZ02.10.60 uktasya-aviśeṣeṇa dvitīyam uccāraṇaṃ punar.uktam | 60 |

KAZ02.10.61 liṅga.vacana.kāla.kārakāṇām anyathā.prayogo 'paśabdaḥ | 61 |

KAZ02.10.62 avarge varga.karaṇaṃ ca-avarga.kriyā guṇa.viparyāsaḥ samplavaḥ | iti | 62 |

KAZ02.10.63ab sarva.śāstrāṇy anukramya prayogam upalabhya ca | 79
KAZ02.10.63cd kauṭilyena nara.indra.arthe śāsanasya vidhiḥ kṛtaḥ || 63 || 80
  1. KAZ02.10.05ab ś
  2. KAZ02.10.05cd ś
  3. KAZ02.10.23ab ś
  4. KAZ02.10.23cd ś
  5. KAZ02.10.24ab ś
  6. KAZ02.10.24cd ś
  7. KAZ02.10.38ab ś
  8. KAZ02.10.38cd ś
  9. KAZ02.10.39ab ś
  10. KAZ02.10.39cd ś
  11. KAZ02.10.40ab ś
  12. KAZ02.10.40cd ś
  13. KAZ02.10.41ab ś
  14. KAZ02.10.41cd ś
  15. KAZ02.10.42ab ś
  16. KAZ02.10.42cd ś
  17. KAZ02.10.43ab ś
  18. KAZ02.10.43cd ś
  19. KAZ02.10.44ab ś
  20. KAZ02.10.44cd ś
  21. KAZ02.10.45ab ś
  22. KAZ02.10.45cd ś
  23. KAZ02.10.46ab ś
  24. KAZ02.10.63ab ś
  25. KAZ02.10.63cd ś