52

KAZ02.11.12 sapta.viṃśatir nakṣatra.mālā | 12 |

KAZ02.11.13 caturviṃśatir ardha.gucchaḥ | 13 |

KAZ02.11.14 viṃśatir māṇavakaḥ | 14 |

KAZ02.11.15 tato 'rdham ardha.māṇavakaḥ | 15 |

KAZ02.11.16 eta eva maṇi.madhyās tan.māṇavakā bhavanti | 16 |

KAZ02.11.17 eka.śīrṣakaḥ śuddho hāraḥ | 17 |

KAZ02.11.18 tadvat.śeṣāḥ | 18 |

KAZ02.11.19 maṇi.madhyo 'rdha.māṇavakaḥ | 19 |

KAZ02.11.20 tri.phalakaḥ phalaka.hāraḥ, pañca.phalako vā | 20 |

KAZ02.11.21 sūtram ekāvalī śuddhā | 21 |

KAZ02.11.22 sā-eva maṇi.madhyā yaṣṭiḥ | 22 |

KAZ02.11.23 hema.maṇi.citrā ratnāvalī | 23 |

KAZ02.11.24 hema.maṇi.muktā.antaro 'pavartakaḥ | 24 |

KAZ02.11.25 suvarṇa.sūtra.antaraṃ sopānakam | 25 |

KAZ02.11.26 maṇi.madhyaṃ vā maṇi.sopānakam | 26 |

KAZ02.11.27 tena śiro.hasta.pāda.kaṭī.kalāpa.jālaka.vikalpā vyākhyātāḥ | 27 |

KAZ02.11.28 maṇiḥ kauṭo.māleyakaḥ pāra.samudrakaś ca | 28 |

KAZ02.11.29 saugandhikaḥ padma.rāgo 'navadya.rāgaḥ pārijāta.puṣpako bāla.sūryakaḥ | 29 |

KAZ02.11.30 vaiḍūryam utpala.varṇaḥ śirīṣa.puṣpaka udaka.varṇo vaṃśa.rāgaḥ śuka.pattra.varṇaḥ puṣya.rāgo go.mūtrako go.medakaḥ | 30 |

KAZ02.11.31 indra.nīlo nīla.avalīyaḥ kalāya.puṣpako mahā.nīlo jambv.ābho jīmūta.prabho nandakaḥ sravan.madhyaḥ | 31 |

KAZ02.11.32 śuddha.sphaṭiko mūlāṭa.varṇaḥ śīta.vṛṣṭiḥ sūrya.kāntaś ca | iti maṇayaḥ | 32 |

KAZ02.11.33 ṣaḍ.aśraś catur.aśro vṛtto vā tīvra.rāgaḥ saṃsthānavān achaḥ snigdho gurur arciṣmān antar.gata.prabhaḥ prabhā.anulepī ca-iti maṇi.guṇāḥ | 33 |

KAZ02.11.34 manda.rāga.prabhaḥ sa-śarkaraḥ puṣpac.chidraḥ khaṇḍo durviddho lekha.ākīrṇa iti doṣāḥ | 34 |

KAZ02.11.35 vimalakaḥ sasyako 'ñjana.mūlakaḥ pittakaḥ sulabhako lohita.akṣo mṛga.aśmako jyotī.rasako māleyako 'hic.chatrakaḥ kūrpaḥ pratikūrpaḥ sugandhi.kūrpaḥ kṣīravakaḥ śśukti.cūrṇakaḥ śilā.pravālakaḥ pulakaḥ śukla.pulaka ity antara.jātayaḥ | 35 |

KAZ02.11.36 śeṣāḥ kāca.maṇayaḥ | 36 |

KAZ02.11.37 sabhā.rāṣṭrakaṃ tajjamā.rāṣṭrakaṃ kāstīra.rāṣṭrakaṃ śrī.kaṭanakaṃ maṇimantakam indra.vānakaṃ ca vajram | 37 |

KAZ02.11.38 khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ | 38 |