Chapter 12 (Section 30): Starting of Mines and Factories

K tr. 121, K2 tr. 105

KAZ02.12.01 ākara.adhyakṣaḥ śulba.dhātu.śāstra.rasa.pāka.maṇi.rāgajñas tajjña.sakho vā taj.jāta.karma.kara.upakaraṇa.sampannaḥ kiṭṭa.mūṣa.aṅgāra.bhasma.liṅgaṃ vā-ākaraṃ bhūta.pūrvam abhuta.pūrvaṃ vā bhūmi.prastara.rasa.dhātum atyartha.varṇa.gauravam ugra.gandha.rasaṃ parīkṣeta | 1 |

KAZ02.12.02 parvatānām abhijñāta.uddeśānāṃ bila.guha.upatyaka.ālayana.gūḍha.khāteṣv antaḥ prasyandino jambū.cūta.tāla.phala.pakva.haridrā.bheda.guḍa(gūḍa?).hari.tāla.- manaḥ.śilā.kṣaudra.hiṅguluka.puṇḍarīka.śuka.mayūra.pattra.varṇāḥ savarṇa.udaka.oṣadhi.paryantāś cikkaṇā viśadā bhārikāś ca rasāḥ kāñcanikāḥ | 2 |

KAZ02.12.03 apsu 56 niṣṭhyūtās tailavad.visarpiṇaḥ ṣaṅka.mala.grāhiṇaś ca tāmra.rūpyayoḥ śatād upari veddhāraḥ | 3 |

KAZ02.12.04 tat.pratirūpakam ugra.gandha.rasaṃ śilā.jatu vidyāt | 4 |

KAZ02.12.05 pītakās.tāmrakās tāmra.pītakā vā bhūmi.prastara.dhātavo bhinnā nīla.rājīvanto mudga.māṣa.kṛsara.varṇā vā dadhi.bindu.piṇḍa.citrā haridrā.harītakī.padma.pattra.śaivala.yakṛt.plīha.anavadya.varṇā bhinnāś cuñcu.vāluka.ālekhā.bindu.svastikavantaḥ sugulikā arciṣmantas tāpyamānā na bhidyante bahu.phena.dhūmāś ca suvarṇa.dhātavaḥ pratīvāpa.arthās tāmra.rūpya.vedhanāḥ | 5 |

KAZ02.12.06 śaṅkha.karpūra.sphaṭika.nava.nīta.kapota.pārāvata.vimalaka.mayūra.- grīvā.varṇāḥ sasyaka.gomedaka.guḍa.matsyaṇḍikā.varṇāḥ kovidāra.padma.pāṭalīka.lāya.kṣauma.atasī.puṣpa.varṇāḥ sa-sīsāḥ sa.añjanā visrā bhinnāḥ śveta.ābhāḥ kṛṣṇāḥ kṛṣṇa.ābhāḥ śvetāḥ sarve vā lekhā.bindu.citrā mṛdavo dhmāyamānā na sphuṭanti bahu.phena.dhūmāś ca rūpya.dhātavaḥ | 6 |

KAZ02.12.07 sarva.dhātūnāṃ gaurava.vṛddhau sattva.vṛddhiḥ | 7 |

KAZ02.12.08 teṣām aśuddhā mūḍha.garbhā vā tīkṣṇa.mūtra.kṣara.bhāvitā rāja.vṛkṣa.vaṭa.pīlu.go.pitta.rocanā.mahiṣa.khara.karabha.mūtra.leṇḍa.- piṇḍa.baddhās tat.pratīvāpās tad.avalepā vā viśuddhāḥ sravanti | 8 |

KAZ02.12.09 yava.māṣa.tila.palāśa.pīlu.kṣārair.go.kṣīra.aja.kṣīrair vā kadalī.vajra.kanda.pratīvapo mārdava.karaḥ | 9 |

KAZ02.12.10ab madhu.madhukam ajā.payaḥ sa-tailaṃ ghṛta.guḍa.kiṇva.yutaṃ sa-kandalīkam |
KAZ02.12.10cd yad api śata.sahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tan.niṣekaiḥ || 10 ||

KAZ02.12.11 go.danta.śṛṅga.pratīvāpo mṛdu.stambhanaḥ | 11 |

KAZ02.12.12 bhārikaḥ snigdho mṛduś ca prastara.dhātur bhūmi.bhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmra.dhātuḥ | 12 |

KAZ02.12.13 kāka.mocakaḥ kapota.rocanā.varṇaḥ śveta.rāji.naddho vā visraḥ sīsa.dhātuḥ | 13 |

KAZ02.12.14 ūṣara.karburaḥ pakva.loṣṭha.varṇo vā trapu.dhātuḥ | 14 |

KAZ02.12.15 kharumbaḥ pāṇḍu.rohitaḥ sindu.vāra.puṣpa.varṇo vā tīkṣṇa.dhātuḥ | 15 |

57

KAZ02.12.16 kāka.aṇḍa.bhuja.pattra.varṇo vā vaikṛntaka.dhātuḥ | 16 |

KAZ02.12.17 acchaḥ snigdhaḥ sa-prabho ghoṣavān śītas tīvras tanu.rāgaś ca maṇi.dhātuḥ | 17 |

KAZ02.12.18 dhātu.samutthaṃ taj.jāta.karma.anteṣu prayojayet | 18 |

KAZ02.12.19 kṛta.bhāṇḍa.vyavahāram eka.mukham, atyayaṃ ca-anyatra kartṛ.kretṛ.vikretṝṇāṃ sthāpayet | 19 |

KAZ02.12.20 ākarikam apaharantam aṣṭa.guṇaṃ dāpayed anyatra ratnebhyaḥ | 20 |

KAZ02.12.21 stenam anisṛṣṭa.upajīvinaṃ ca baddhaṃ karma kārayet, daṇḍa.upakāriṇaṃ ca | 21 |

KAZ02.12.22 vyaya.kriyā.bhārikam āakaraṃ bhāgena prakrayeṇa vā dadyāt, lāghavikam ātmanā kārayet | 22 |

KAZ02.12.23 loha.adhyakṣas tāmra.sīsa.trapu.vaikṛnta.kāra.kūṭa.vṛtta.kaṃsa.tāla.loha.karma.antān kārayet, loha.bhāṇḍa.vyavahāraṃ ca | 23 |

KAZ02.12.24 lakṣaṇa.adhyakṣaś catur.bhāga.tāmraṃ rūpya.rūpaṃ tīkṣṇa.trapu.sīsa.añjanānām anyatama.māṣa.bīja.yuktaṃ kārayet - paṇam ardha.paṇaṃ pādam, aṣṭa.bhāgam iti, pāda.ājīvaṃ tāmra.rūpaṃ - māṣakam ardha.māṣakaṃ kākaṇīm ardha.kākaṇīm iti | 24 |

KAZ02.12.25 rūpa.darśakaḥ paṇa.yātrāṃ vyāvahārikīṃ kośa.praveśyāṃ ca sthāpayet | 25 |

KAZ02.12.26 rūpikam aṣṭakaṃ śatam, pañcakaṃ śataṃ vyājīm, pārīkṣikam aṣṭa.bhāgikam, śatam, pañca.viṃśati.paṇam atyayaṃ ca anyatra.kartṛ.kretṛ.vikretṛ.parīkṣitṛbhyaḥ | 26 |

KAZ02.12.27 khany.adhyakṣaḥ śaṅkha.vajra.maṇi.muktā.pravāla.kṣāra.karma.antān kārayet, paṇana.vyavahāraṃ ca | 27 |

KAZ02.12.28 lavaṇa.adhyakṣaḥ pāka.muktaṃ lavaṇa.bhāgaṃ prakrayaṃ ca yathā.kālaṃ saṅgṛhṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca | 28 |

KAZ02.12.29 āgantu.lavaṇaṃ ṣaḍ.bhāgaṃ dadyāt | 29 |

KAZ02.12.30 datta.bhāga.vibhāgasya vikrayaḥ, pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca | 30 |

KAZ02.12.31 kretā śulkaṃ rāja.paṇyac.cheda.anurūpaṃ ca vaidharaṇaṃ dadyāt, anyatra kretā ṣaṭ.chatam atyayaṃ ca | 31 |

KAZ02.12.32 vilavaṇam uttamaṃ daṇḍaṃ dadyād, aniṣṛṣṭa.upajīvī ca-anyatra vānaprasthebhyaḥ | 32 |

KAZ02.12.33 śrotriyās tapasvino viṣṭayaś ca bhakta.lavaṇaṃ hareyuḥ | 33 |

KAZ02.12.34 ato 'nyo lavaṇa.kṣāra.vargaḥ śulkaṃ dadyāt | 34 |

KAZ02.12.35ab evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam |
KAZ02.12.35cd śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca || 35 ||
58
KAZ02.12.36ab khanibhyo dvādaśa.vidhaṃ dhātuṃ paṇyaṃ ca saṃharet |
KAZ02.12.36cd evaṃ sarveṣu paṇyeṣu sthāpayen mukha.saṅgraham || 36 ||
KAZ02.12.37ab ākara.prabhaḥ kośaḥ kośād daṇḍaḥ prajāyate |
KAZ02.12.37cd pṛthivī kośa.daṇḍābhyāṃ prāpyate kośa.bhūṣaṇā || 37 ||