56 niṣṭhyūtās tailavad.visarpiṇaḥ ṣaṅka.mala.grāhiṇaś ca tāmra.rūpyayoḥ śatād upari veddhāraḥ | 3 |

KAZ02.12.04 tat.pratirūpakam ugra.gandha.rasaṃ śilā.jatu vidyāt | 4 |

KAZ02.12.05 pītakās.tāmrakās tāmra.pītakā vā bhūmi.prastara.dhātavo bhinnā nīla.rājīvanto mudga.māṣa.kṛsara.varṇā vā dadhi.bindu.piṇḍa.citrā haridrā.harītakī.padma.pattra.śaivala.yakṛt.plīha.anavadya.varṇā bhinnāś cuñcu.vāluka.ālekhā.bindu.svastikavantaḥ sugulikā arciṣmantas tāpyamānā na bhidyante bahu.phena.dhūmāś ca suvarṇa.dhātavaḥ pratīvāpa.arthās tāmra.rūpya.vedhanāḥ | 5 |

KAZ02.12.06 śaṅkha.karpūra.sphaṭika.nava.nīta.kapota.pārāvata.vimalaka.mayūra.- grīvā.varṇāḥ sasyaka.gomedaka.guḍa.matsyaṇḍikā.varṇāḥ kovidāra.padma.pāṭalīka.lāya.kṣauma.atasī.puṣpa.varṇāḥ sa-sīsāḥ sa.añjanā visrā bhinnāḥ śveta.ābhāḥ kṛṣṇāḥ kṛṣṇa.ābhāḥ śvetāḥ sarve vā lekhā.bindu.citrā mṛdavo dhmāyamānā na sphuṭanti bahu.phena.dhūmāś ca rūpya.dhātavaḥ | 6 |

KAZ02.12.07 sarva.dhātūnāṃ gaurava.vṛddhau sattva.vṛddhiḥ | 7 |

KAZ02.12.08 teṣām aśuddhā mūḍha.garbhā vā tīkṣṇa.mūtra.kṣara.bhāvitā rāja.vṛkṣa.vaṭa.pīlu.go.pitta.rocanā.mahiṣa.khara.karabha.mūtra.leṇḍa.- piṇḍa.baddhās tat.pratīvāpās tad.avalepā vā viśuddhāḥ sravanti | 8 |

KAZ02.12.09 yava.māṣa.tila.palāśa.pīlu.kṣārair.go.kṣīra.aja.kṣīrair vā kadalī.vajra.kanda.pratīvapo mārdava.karaḥ | 9 |

KAZ02.12.10ab madhu.madhukam ajā.payaḥ sa-tailaṃ ghṛta.guḍa.kiṇva.yutaṃ sa-kandalīkam |
KAZ02.12.10cd yad api śata.sahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tan.niṣekaiḥ || 10 ||

KAZ02.12.11 go.danta.śṛṅga.pratīvāpo mṛdu.stambhanaḥ | 11 |

KAZ02.12.12 bhārikaḥ snigdho mṛduś ca prastara.dhātur bhūmi.bhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmra.dhātuḥ | 12 |

KAZ02.12.13 kāka.mocakaḥ kapota.rocanā.varṇaḥ śveta.rāji.naddho vā visraḥ sīsa.dhātuḥ | 13 |

KAZ02.12.14 ūṣara.karburaḥ pakva.loṣṭha.varṇo vā trapu.dhātuḥ | 14 |

KAZ02.12.15 kharumbaḥ pāṇḍu.rohitaḥ sindu.vāra.puṣpa.varṇo vā tīkṣṇa.dhātuḥ | 15 |