83

KAZ02.28.02 tad.velā.kūla.grāmāḥ klṛptaṃ dadyuḥ | 2 |

KAZ02.28.03 matsya.bandhakā naukā.bhāṭakaṃ ṣaḍ.bhāgaṃ dadyuḥ | 3 |

KAZ02.28.04 pattana.anuvṛttaṃ śulka.bhāgaṃ vaṇijo dadyuḥ, yātrā.vetanaṃ rāja.naubhiḥ sampatantaḥ | 4 |

KAZ02.28.05 śaṅkha.muktā.grāhiṇo nau.bhāṭakaṃ dadyuḥ, sva.naubhir vā tareyuḥ | 5 |

KAZ02.28.06 adhyakṣaś ca-eṣāṃ khany.adhyakṣeṇa vyākhyātaḥ | 6 |

KAZ02.28.07 pattana.adhyakṣa.nibaddhaṃ paṇya.pattana.cāritraṃ nāv.adhyakṣaḥ pālayet | 7 |

KAZ02.28.08 mūḍha.vāta.āhatā nāvaḥ pitā-iva-anugṛhṇīyāt | 8 |

KAZ02.28.09 udaka.prāptaṃ paṇyam aśulkam ardha.śulkaṃ vā kuryāt | 9 |

KAZ02.28.10 yathā.nirdiṣṭāś ca-etāḥ paṇya.pattana.yātrā.kāleṣu preṣayet | 10 |

KAZ02.28.11 samyātīr nāvaḥ kṣetra.anugatāḥ śulkaṃ yācet | 11 |

KAZ02.28.12 hiṃsrikā nirghātayet, amitra.viṣaya.atigāḥ paṇya.pattana.cāritra.upaghātikāś ca | 12 |

KAZ02.28.13 śāsaka.niryāmaka.dātra..raśmi.grāhaka.utsecaka.adhiṣṭhitāś ca mahā.nāvo hemanta.grīṣma.tāryāsu mahā.nadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣā.srāviṇīṣu | 13 |

KAZ02.28.14 bādha.tīrthāś ca-etāḥ kāryā rāja.dviṣṭa.kāriṇāṃ taraṇa.bhayāt | 14 |

KAZ02.28.15 akāle 'tīrthe ca tarataḥ pūrvaḥ sāhasa.daṇḍaḥ | 15 |

KAZ02.28.16 kāle tīrthe ca-aniṣṛṣṭa.tāriṇaḥ pāda.ūna.sapta.viṃśati.paṇas tara.atyayaḥ | 16 |

KAZ02.28.17 kaivartaka.aṣṭa.tṛṇa.bhāra.puṣpa.phala.vāṭa.ṣaṇḍa.go.pālakānām anatyayaḥ, sambhāvya.dūta.anupātināṃ ca senā.bhāṇḍa.prayogāṇāṃ ca sva.taraṇais taratām, bīja.bhakta.dravya.upaskarāṃś ca-ānūpa.grāmāṇāṃ tārayatām | 17 |

KAZ02.28.18 brāhmaṇa.pravrajita.bāla.vṛddha.vyādhita.śāsana.hara.garbhiṇyo nāv.adhyakṣa.mudrābhis tareyuḥ | 18 |

KAZ02.28.19 kṛta.praveśāḥ pāraviṣayikāḥ sārtha.pramāṇā vā praviśeyuḥ | 19 |

KAZ02.28.20 parasya bhāryāṃ kanyāṃ vittaṃ vā-apaharantaṃ śavittaṃ vā-apaharantaṃ śaṅkitam āvignam udbhāṇḍī.kṛtaṃ mahā.bhāṇḍena mūrdhni bhāreṇa-avacchādayantaṃ sadyo.gṛhīta.liṅginam aliṅginaṃ vā pravrajitam alakṣya.vyādhitaṃ bhaya.vikāriṇaṃ gūḍha.sāra.bhāṇḍa.śāsana.śastra.agniyogaṃ viṣa.hastaṃ dīrgha.pathikam amudraṃ ca-upagrāhayet | 20 |

KAZ02.28.21 kṣudra.paśur manuṣyaś ca sa.bhāro māṣakaṃ dadyāt, śiro.bhāraḥ kāya.bhāro gava-aśvaṃ ca dvau, uṣṭra.mahiṣaṃ caturaḥ, pañca labhuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panya.bhāraḥ pādam | 21 |

KAZ02.28.22 tena bhāṇḍa.bhāro vyākhyātaḥ | 22 |

KAZ02.28.23 dvi.guṇo mahā.nadīṣu taraḥ | 23 |

KAZ02.28.24 klṛptam ānūpa.grāmā bhakta.vetanaṃ dadyuḥ | 24 |