100

KAZ03.2.41 śulkaṃ strī.dhanam aśulka.strī.dhanāyās tat.pramāṇam ādhivedanikam anurūpāṃ ca vṛttiṃ dattvā bahvīr api vindeta | 41 |

KAZ03.2.42 putra.arthā hi striyaḥ | 42 |

KAZ03.2.43 tīrtha.samavāye ca-āsāṃ yathā.vivāhaṃ pūrva.ūḍhāṃ jīvat.putrāṃ vā pūrvaṃ gacchet | 43 |

KAZ03.2.44 tīrtha.gūhana.āgamane ṣaṇ.ṇavatir daṇḍaḥ | 44 |

KAZ03.2.45 putravatīṃ dharma.kāmāṃ vandhyāṃ ninduṃ nīrajaskāṃ vā na-akāmām upeyāt | 45 |

KAZ03.2.46 na ca-akāmaḥ puruṣaḥ kuṣṭhinīm unmattāṃ vā gacchet | 46 |

KAZ03.2.47 strī tu putra.artham evaṃ.bhūtaṃ vā-upagacchet | 47 |

KAZ03.2.48ab nīcatvaṃ para.deśaṃ vā prasthito rāja.kilbiṣī |
KAZ03.2.48cd prāṇa.abhihantā patitas tyājyaḥ klībo 'pi vā patiḥ || 48 ||

Chapter 3 (Section 59): Concerning Marriage (cont.)

K tr. 232, K2 tr. 201

KAZ03.3.01 dvādaśa.varṣā strī prāpta.vyavahārā bhavati, ṣoḍaśa.varṣaḥ pumān | 1 |

KAZ03.3.02 ata ūrdhvam aśuśrūṣāyāṃ dvādaśa.paṇaḥ striyā daṇḍaḥ, puṃso dvi.guṇaḥ | 2 | iti śuśrūṣā |

KAZ03.3.03 bharmaṇyāyām anirdiṣṭa.kālāyāṃ grāsa.ācchādanaṃ vā-adhikaṃ yathā.puruṣa.parivāpaṃ saviśeṣaṃ dadyāt | 3 |

KAZ03.3.04 nirdiṣṭa.kālāyāṃ tad eva saṅkhyāya bandhaṃ ca dadyāt | 4 |

KAZ03.3.05 śulka.strī.dhana.ādhivedanikānām anādāne ca | 5 |

KAZ03.3.06 śvaśura.kula.praviṣṭāyāṃ vibhaktāyāṃ vā na-abhiyojyaḥ patiḥ | 6 | iti bharma |

KAZ03.3.07 "naṣṭe" "vinaṣṭe" "nyaṅge" "apitṛke" "amātṛke" ity anirdeśena vinaya.grāhaṇam | 7 |

KAZ03.3.08 veṇu.dala.rajju.hastānām anyatamena vā pṛṣṭhe trir āghātaḥ | 8 |

KAZ03.3.09 tasya-atikrame vāg.daṇḍa.pāruṣya.daṇḍābhyām ardha.daṇḍāḥ | 9 |

KAZ03.3.10 tad eva striyā bhartari prasiddha.doṣāyāḥ | 10 |

KAZ03.3.11 īrṣyayā bāhya.vihāreṣu dvāreṣv atyayo yathā.nirdiṣṭaḥ | 11 | iti pāruṣyam |