Chapter 8 (Section 61): Concerning Immovable Property

K tr. 249, K2 tr. 216

KAZ03.8.01 sāmanta.pratyayā vāstu.vivādāḥ | 1 |

KAZ03.8.02 gṛhaṃ kṣetram ārāmaḥ setu.bandhas taṭākam ādhāro vā vāstuḥ | 2 |

KAZ03.8.03 karṇa.kīla.āyasa.sambandho 'nugṛhaṃ setuḥ | 3 |

KAZ03.8.04 yathā.setu.bhogaṃ veśma kārayet | 4 |

KAZ03.8.05 abhūtaṃ vā para.kuḍyād apakramya dvāv aratnī tripadīṃ vā deśa.bandhaṃ kārayet | 5 |

KAZ03.8.06 avaskaraṃ bhramam uda.pānaṃ vā na gṛha.ucitād anyatra, anyatra sūtikā.kūpād ā.nirdaśa.ahād iti | 6 |

KAZ03.8.07 tasya-atikrame pūrvaḥ sāhasa.daṇḍaḥ | 7 |

108

KAZ03.8.08 tena-indhanāvaghātana.kṛtaṃ kalyāṇa.kṛtyeṣv ācāma.udaka.mārgāś ca vyākhyātāḥ | 8 |

KAZ03.8.09 tripadī.pratikrāntam adhyardham aratniṃ vā gāḍha.prasṛtam udaka.mārgaṃ prasravaṇa.prapātaṃ vā kārayet | 9 |

KAZ03.8.10 tasya-atikrame catuṣ.pañcāśat.paṇo daṇḍaḥ | 10 |

KAZ03.8.11 ekapadī.pratikrāntam aratniṃ vā cakri.catuṣpada.sthānam agniṣṭham udan.jara.sthānaṃ rocanīṃ kuṭṭanīṃ vā kārayet | 11 |

KAZ03.8.12 tasya-atikrame catur.viṃśati.paṇo daṇḍaḥ | 12 |

KAZ03.8.13 sarva.vāstukayoḥ prākṣiptakayor vā śālayoḥ kiṣkur antarikā tripadī vā | 13 |

KAZ03.8.14 tayoś catur.aṅgulaṃ nīpra.antaraṃ (nīvra.antaraṃ?) samārūḍhakaṃ vā | 14 |

KAZ03.8.15 kiṣku.mātram āṇi.dvāram antarikāyāṃ khaṇḍa.phulla.artham asampātaṃ kārayet | 15 |

KAZ03.8.16 prakāśa.artham alpam ūrdhvaṃ vāta.ayanaṃ kārayet | 16 |

KAZ03.8.17 tad.avasite veśmanic-chādayet | 17 |

KAZ03.8.18 sambhūya vā gṛha.svāmino yathā.iṣṭaṃ kārayeyuḥ, aniṣṭaṃ vārayeyuḥ | 18 |

KAZ03.8.19 vāna.laṭyāś ca-ūrdhvam āvārya.bhāgaṃ kaṭa.pracchannam avamarśa.bhittiṃ vā kārayed varṣa.ābādha.bhayāt | 19 |

KAZ03.8.20 tasya-atikrame pūrvaḥ sāhasa.daṇḍaḥ, pratiloma.dvāra.vāta.ayana.bādhāyāṃ ca, anyatra rāja.mārga.rathyābhyaḥ | 20 |

KAZ03.8.21 khāta.sopāna.praṇālī.niśreṇy.avaskara.bhāgair bahir.bādhāyāṃ bhoga.nigrahe ca | 21 |

KAZ03.8.22 para.kuḍyam udakena-upaghnato dvādaśa.paṇo daṇḍaḥ, mūtra.purīṣa.upaghāte dvi.guṇaḥ | 22 |

KAZ03.8.23 praṇālī.mokṣo varṣati, anyathā dvādaśa.paṇo daṇḍaḥ | 23 |

KAZ03.8.24 pratiṣiddhasya ca vasataḥ, nirasyataś ca-avakrayiṇam anyatra pāruṣya.steya.sāhasa.saṅgrahaṇa.mithyā.bhogebhyaḥ | 24 |

KAZ03.8.25 svayaṃ.abhiprasthito varṣa.avakraya.śeṣaṃ dadyāt | 25 |

KAZ03.8.26 sāmānye veśmani sāhāyyam aprayacchataḥ, sāmānyam uparundhato bhogaṃ ca gṛhe dvādaśa.paṇo daṇḍaḥ | 26 |

KAZ03.8.27 vināśayatas tad.dvi.guṇaḥ | 27 |

KAZ03.8.28ab koṣṭhaka.aṅgaṇa.varcānām agni.kuṭṭana.śālayoḥ |
KAZ03.8.28cd vivṛtānāṃ ca sarveṣāṃ sāmānyo bhoga iṣyate || 28 ||