111

KAZ03.10.03 svāmy abhāve grāmāḥ puṇya.śīlā vā pratikuryuḥ | 3 |

KAZ03.10.04 pathi.pramāṇaṃ durga.niveśe vyākhyātam | 4 |

KAZ03.10.05 kṣudra.paśu.manuṣya.pathaṃ rundhato dvādaśa.paṇo daṇḍaḥ, mahā.paśu.pathaṃ catur.viṃśati.paṇaḥ, hasti.kṣetra.pathaṃ catuṣ.pañcāśat.paṇaḥ, setu.vana.pathaṃ ṣaṭ.śataḥ, śmaśāna.grāma.pathaṃ dviśataḥ, droṇa.mukha.pathaṃ pañca.śataḥ, sthānīya.rāṣṭra.vivīta.pathaṃ sāhasraḥ | 5 |

KAZ03.10.06 atikarṣaṇe ca-eṣāṃ daṇḍa.caturthā daṇḍāḥ | 6 |

KAZ03.10.07 karṣaṇe pūrva.uktāḥ | 7 |

KAZ03.10.08 kṣetrikasya-akṣipataḥ kṣetram upavāsasya vā tyajato bīja.kāle dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ | 8 |

KAZ03.10.09 karadāḥ karadeṣv ādhānaṃ vikrayaṃ vā kuryuḥ, brahma.deyikā brahma.deyikeṣu | 9 |

KAZ03.10.10 anyathā pūrvaḥ sāhasa.daṇḍaḥ | 10 |

KAZ03.10.11 karadasya vā-akarada.grāmaṃ praviśataḥ | 11 |

KAZ03.10.12 karadaṃ tu praviśataḥ sarva.dravyeṣu prākāmyaṃ syāt, anyatra-agārāt | 12 |

KAZ03.10.13 tad apy asmai dadyāt | 13 |

KAZ03.10.14 anādeyam akṛṣato 'nyaḥ pañca.varṣāṇy upabhujya prayāsa.niṣkrayeṇa dadyāt | 14 |

KAZ03.10.15 akaradāḥ paratra vasanto bhogam upajīveyuḥ | 15 |

KAZ03.10.16 grāma.arthena grāmikaṃ vrajantam upavāsāḥ paryāyeṇa-anugaccheyuḥ | 16 |

KAZ03.10.17 ananugacchantaḥ paṇa.ardha.paṇikaṃ yojanaṃ dadyuḥ | 17 |

KAZ03.10.18 grāmikasya grāmād astena.pāradārikaṃ nirasyataś catur.viṃśati.paṇo daṇḍaḥ, grāmasya-uttamaḥ | 18 |

KAZ03.10.19 nirastasya praveśo hy abhigamena vyākhyātaḥ | 19 |

KAZ03.10.20 stambhaiḥ samantato grāmād dhanuḥ.śata.apakṛṣṭam upasālaṃ kārayet | 20 |

KAZ03.10.21 paśu.pracāra.arthaṃ vivītam ālavanena-upajīveyuḥ | 21 |

KAZ03.10.22 vivītaṃ bhakṣayitvā-apasṛtānām uṣṭra.mahiṣāṇāṃ pādikaṃ rūpaṃ gṛhṇīyuḥ, gava.aśva.kharāṇāṃ ca-ardha.pādikam, kṣudra.paśūnāṃ ṣoḍaśa.bhāgikam | 22 |

KAZ03.10.23 bhakṣayitvā niṣaṇṇānām eta eva dvi.guṇā daṇḍāḥ, parivasatāṃ catur.guṇāḥ | 23 |

KAZ03.10.24 grāma.deva.vṛṣā vā-anirdaśa.ahā vā dhenur ukṣāṇo go.vṛṣāś ca-adaṇḍyāḥ | 24 |

KAZ03.10.25 sasya.bhakṣaṇe sasya.upaghātaṃ niṣpattitaḥ parisaṅkhyāya dvi.guṇaṃ dāpayet | 25 |

KAZ03.10.26 svāminaś ca-anivedya cārayato dvādaśa.paṇo daṇdaḥ, pramuñcataś catur.viṃśati.paṇaḥ | 26 |

KAZ03.10.27 pālinām ardha.daṇḍāḥ | 27 |

KAZ03.10.28 tad eva ṣaṇḍa.bhakṣaṇe kuryāt | 28 |

KAZ03.10.29 vāṭa.bhede dvi.guṇaḥ veśma.khala.valaya.gatānāṃ ca dhānyānāṃ bhakṣaṇe | 29 |

KAZ03.10.30 hiṃsā.pratīkāraṃ kuryāt | 30 |

KAZ03.10.31 abhaya.vana.mṛgāḥ parigṛhītā vā bhakṣayantaḥ svāmino nivedya yathā-avadhyās tathā pratiṣeddhavyāḥ | 31 |