115

KAZ03.12.02 para.cakra.āṭavikābhyāṃ durga.rāṣṭra.vilope vā, pratirodhakair vā grāma.sārtha.vraja.vilope, cakra.yukta.nāśe vā, grāma.madhya.agny.udaka.ābādhe jvālā.vega.uparuddhe vā, nāvi nimagnāyāṃ muṣitāyāṃ vā svayam uparūḍho na-upanidhim abhyāvahet | 2 |

KAZ03.12.03 upanidhi.bhoktā deśa.kāla.anurūpaṃ bhoga.vetanaṃ dadyāt, dvādaśa.paṇaṃ ca daṇḍam | 3 |

KAZ03.12.04 upabhoga.nimittaṃ naṣṭaṃ vinaṣṭaṃ vā-abhyāvahet, catur.viṃśati.paṇaś ca daṇḍaḥ, anyathā vā niṣpatane | 4 |

KAZ03.12.05 pretaṃ vyasana.gataṃ vā na-upanidhim abhyāvahet | 5 |

KAZ03.12.06 ādhāna.vikraya.apavyayaneṣu ca-asya catur.guṇa.pañca.bandho daṇḍaḥ | 6 |

KAZ03.12.07 parivartane niṣpātane vā mūlya.samaḥ | 7 |

KAZ03.12.08 tena-ādhi.praṇāśa.upabhoga.vikraya.ādhāna.apahārā vyākhyātāḥ | 8 |

KAZ03.12.09 na-ādhiḥ sa-upakāraḥ sīdet, na ca-asya mūlyaṃ vardheta, anyatra nisargāt | 9 |

KAZ03.12.10 nirupakāraḥ sīdet, mūlyaṃ ca-asya vardheta | 10 |

KAZ03.12.11 upasthitasya-ādhim aprayacchato dvādaśaṇpaṇo daṇḍaḥ | 11 |

KAZ03.12.12 prayojaka.asamnidhāne vā grāma.vṛddheṣu sthāpayitvā niṣkrayam ādhiṃ pratipadyeta | 12 |

KAZ03.12.13 nivṛtta.vṛddhiko vā-ādhis tat.kāla.kṛta.mūlyas tatra-eva-avatiṣṭheta, anāśa.vināśa.karaṇa.adhiṣṭhito vā | 13 |

KAZ03.12.14 dhāraṇika.asamnidhāne vā vināśa.bhayād udgata.arghaṃ dharmastha.anujñāto vikrīṇīta, ādhi.pāla.pratyayo vā | 14 |

KAZ03.12.15 sthāvaras tu prayāsa.bhogyaḥ phala.bhogyo vā prakṣepa.vṛddhi.mūlya.śuddham ājīvam amūlya.kṣayeṇa-upanayet | 15 |

KAZ03.12.16 anisṛṣṭa.upabhoktā mūlya.śuddham ājīvaṃ bandhaṃ ca dadyāt | 16 |

KAZ03.12.17 śeṣam upanidhinā vyākhyātam | 17 |

KAZ03.12.18 etena-ādeśo 'nvādhiś ca vyākhyātau | 18 |

KAZ03.12.19 sārthena-anvādhi.hasto vā pradiṣṭāṃ bhūmim aprāptaś corair bhagna.utsṛṣṭo vā na-anvādhim abhyāvahet | 19 |

KAZ03.12.20 antare vā mṛtasya dāyādo 'pi na-abhyāvahet | 20 |

KAZ03.12.21 śeṣam upanidhinā vyakahyātam | 21 |

KAZ03.12.22 yācitakam avakrītakaṃ vā yathā.vidhaṃ gṛhṇīyus tathā.vidham eva-arpayeyuḥ | 22 |

KAZ03.12.23 bhreṣa.upanipātābhyāṃ deśa.kāla.uparodhi dattaṃ naṣṭaṃ vinaṣṭaṃ vā na-abhyāvaheyuḥ | 23 |