Chapter 15 (Section 67): Rescission of Sale and Purchase

K tr. 279, K2 tr. 242

KAZ03.15.01 vikrīya paṇyam aprayacchato dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ | 1 |

KAZ03.15.02 paṇya.doṣo doṣaḥ | 2 |

KAZ03.15.03 rāja.cora.agny.udaka.bādha upanipātaḥ | 3 |

KAZ03.15.04 bahu.guṇa.hīnam ārta.kṛtaṃ vā-aviṣahyam | 4 |

KAZ03.15.05 vaidehakānām eka.rātram anuśayaḥ, karṣakāṇāṃ tri.rātraṃ, go.rakṣakāṇāṃ pañca.rātram | 5 |

KAZ03.15.06 vyāmiśrāṇām uttamānāṃ ca varṇānāṃ vṛtti.vikraye sapta.rātram | 6 |

KAZ03.15.07 ātipātikānāṃ paṇyānāṃ "anyatra.avikreyam" ity avarodhena-anuśayo deyaḥ | 7 |

KAZ03.15.08 tasya-atikrame catur.viṃśati.paṇo daṇḍaḥ, paṇya.daśa.bhāgo vā | 8 |

121

KAZ03.15.09 krītvā paṇyam apratigṛhṇato dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ | 9 |

KAZ03.15.10 samānaś ca-anuśayo vikretur anuśayena | 10 |

KAZ03.15.11 vivāhānāṃ tu trayāṇāṃ pūrveṣāṃ varṇānāṃ pāṇi.grahaṇāt siddham upāvartanaṃ, śūdrāṇāṃ ca prakarmaṇaḥ | 11 |

KAZ03.15.12 vṛtta.pāṇi.grahaṇayor api doṣam aupaśāyikaṃ dṛṣṭvā siddham upāvartanam | 12 |

KAZ03.15.13 na tv eva-abhiprajātayoḥ | 13 |

KAZ03.15.14 kanyā.doṣam aupaśāyikam anākhyāya prayacchataḥ kanyāṃ ṣaṇ.ṇavatir daṇḍaḥ, śulka.strī.dhana.pratidānaṃ ca | 14 |

KAZ03.15.15 varayitur vā vara.doṣam anākhyāya vindato dvi.guṇaḥ, śulka.strī.dhana.nāśaś ca | 15 |

KAZ03.15.16 dvipada.catuṣpadānāṃ tu kuṇṭha.vyādhita.aśucīnām utsāha.svāsthya.śucīnām ākhyāne dvādaśa.paṇo daṇḍaḥ | 16 |

KAZ03.15.17 ā.tri.pakṣād iti catuṣpadānām upāvartanam, ā.saṃvatsarād iti manuṣyāṇām | 17 |

KAZ03.15.18 tāvatā hi kālena śakyaṃ śauca.āśauce jñātum | 18 |

KAZ03.15.19ab dātā pratigrahītā ca syātāṃ na-upahatau yathā |
KAZ03.15.19cd dāne kraye vā-anuśayaṃ tathā kuryuḥ sabhāsadaḥ || 19 ||