122

KAZ03.16.06 daṇḍa.bhayād ākrośa.bhayād anartha.bhayād vā bhaya.dānaṃ pratigṛhṇataḥ steya.daṇḍaḥ, prayacchataś ca | 6 |

KAZ03.16.07 roṣa.dānaṃ para.hiṃsāyāṃ, rājñām upari darpa.dānaṃ ca | 7 |

KAZ03.16.08 tatra-uttamo daṇḍaḥ | 8 |

KAZ03.16.09 prātibhāvyaṃ daṇḍa.śulka.śeṣam ākṣikaṃ saurikaṃ ca na-akāmaḥ putro dāyādo vā riktha.haro dadyāt | 9 | iti dattasya-anapākarma |

KAZ03.16.10 asvāmi.vikrayas tu - naṣṭa.apahṛtam āsādya svāmī dharmasthena grāhayet | 10 |

KAZ03.16.11 deśa.kāla.atipattau vā svayaṃ gṛhītvā-upaharet | 11 |

KAZ03.16.12 dharmasthaś ca svāminam anuyuñjīta "kutas te labdham" iti | 12 |

KAZ03.16.13 sa ced ācāra.kramaṃ darśayeta, na vikretāraṃ, tasya dravyasya-atisargeṇa mucyeta | 13 |

KAZ03.16.14 vikretā ced dṛśyeta, mūlyaṃ steya.daṇḍaṃ ca dadyāt | 14 |

KAZ03.16.15 sa ced apasāram adhigacched apasared ā.apasāra.kṣayāt | 15 |

KAZ03.16.16 kṣaye mūlyaṃ steya.daṇḍaṃ ca dadyāt | 16 |

KAZ03.16.17 nāṣṭikaś ca sva.karaṇaṃ kṛtvā naṣṭa.pratyāhṛtaṃ labheta | 17 |

KAZ03.16.18 sva.karaṇa.abhāve pañca.bandho daṇḍaḥ | 18 |

KAZ03.16.19 tac ca dravyaṃ rāja.dharmyaṃ syāt | 19 |

KAZ03.16.20 naṣṭa.apahṛtam anivedya-utkarṣataḥ svāminaḥ pūrvaḥ sāhasa.daṇḍaḥ | 20 |

KAZ03.16.21 śulka.sthāne naṣṭa.apahṛta.utpannaṃ tiṣṭhet | 21 |

KAZ03.16.22 tri.pakṣād ūrdhvam anabhisāraṃ rājā haret, svāmī vā sva.karaṇena | 22 |

KAZ03.16.23 pañca.paṇikaṃ dvipada.rūpasya niṣkrayaṃ dadyāt, catuṣpaṇikam eka.khurasya, dvipaṇikaṃ gomahiṣasya, pādikaṃ kṣudra.paśūnām | 23 |

KAZ03.16.24 ratna.sāra.phalgu.kupyānāṃ pañcakaṃ śataṃ dadyāt | 24 |

KAZ03.16.25 para.cakra.aṭavī.hṛtaṃ tu pratyānīya rājā yathā.svaṃ prayacchet | 25 |

KAZ03.16.26 cora.hṛtam avidyamānaṃ sva.dravyebhyaḥ prayacchet, pratyānetum aśakto vā | 26 |

KAZ03.16.27 svayaṃ.grāheṇa-āhṛtaṃ pratyānīya tan.niṣkrayaṃ vā prayacchet | 27 |

KAZ03.16.28 para.viṣayād vā vikrameṇa-ānītaṃ yathā.pradiṣṭaṃ rājñā bhuñjīta, anyatra-ārya.prāṇebhyo deva.brāhmaṇa.tapasvi.dravyebhyaś ca | 28 | ity asvāmi.vikrayaḥ |

KAZ03.16.29 sva.svāmi.sambandhas tu - bhoga.anuvṛttir ucchinna.deśānāṃ yathā.svaṃ dravyāṇām | 29 |

KAZ03.16.30 yat svaṃ dravyam anyair bhujyamānaṃ daśa varṣāṇy upekṣeta, hīyeta-asya, anyatra bāla.vṛddha.vyādhita.vyasani.proṣita.deśa.tyāga.rājya.vibhramebhyaḥ | 30 |