130

KAZ04.1.22 parārdhyānāṃ paṇo vetanaṃ, madhyamānām ardha.paṇaḥ, pratyavarāṇāṃ pādaḥ, sthūlakānāṃ māṣaka.dvi.māṣakaṃ, dvi.guṇaṃ raktakānām | 22 |

KAZ04.1.23 prathama.nejane catur.bhāgaḥ kṣayaḥ, dvitīye pañca.bhāgaḥ | 23 |

KAZ04.1.24 tena-uttaraṃ vyākhyātam | 24 |

KAZ04.1.25 rajakais tunna.vāyā vyākhyātāḥ | 25 |

KAZ04.1.26 suvarṇa.kārāṇām aśuci.hastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ, virūpaṃ catur.viṃśati.paṇaḥ, cora.hastād aṣṭa.catvāriṃśat.paṇaḥ | 26 |

KAZ04.1.27 pracchanna.virūpa.mūlya.hīna.krayeṣu steya.daṇḍaḥ, kṛta.bhāṇḍa.upadhau ca | 27 |

KAZ04.1.28 suvarṇān māṣakam apaharato dvi.śato daṇḍaḥ, rūpya.dharaṇān māṣakam apaharato dvādaśa.paṇaḥ | 28 |

KAZ04.1.29 tena-uttaraṃ vyākhyātam | 29 |

KAZ04.1.30 varṇa.utkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañca.śato daṇḍaḥ | 30 |

KAZ04.1.31 tayor apacaraṇe rāgasya-apahāraṃ vidyāt | 31 |

KAZ04.1.32 māṣako vetanaṃ rūpya.dharaṇasya, suvarṇasya-aṣṭa.bhāgaḥ | 32 |

KAZ04.1.33 śikṣā.viśeṣeṇa dvi.guṇo vetana.vṛddhiḥ | 33 |

KAZ04.1.34 tena-uttaraṃ vyākhyātam | 34 |

KAZ04.1.35 tāmra.vṛtta.kaṃsa.vaikṛntaka.āra.kūṭakānāṃ pañcakaṃ śataṃ vetanam | 35 |

KAZ04.1.36 tāmra.piṇḍo daśa.bhāga.kṣayaḥ | 36 |

KAZ04.1.37 pala.hīne hīna.dvi.guṇo daṇḍaḥ | 37 |

KAZ04.1.38 tena-uttaraṃ vyākhyātam | 38 |

KAZ04.1.39 sīsa.trapu.piṇḍo viṃśati.bhāga.kṣayaḥ | 39 |

KAZ04.1.40 kākaṇī ca-asya pala.vetanam | 40 |

KAZ04.1.41 kāla.āyasa.piṇḍaḥ pañca.bhāga.kṣayaḥ | 41 |

KAZ04.1.42 kākaṇī.dvayaṃ ca-asya pala.vetanam | 42 |

KAZ04.1.43 tena-uttaraṃ vyākhyātam | 43 |

KAZ04.1.44 rūpa.darśakasya sthitāṃ paṇa.yātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśa.paṇo daṇḍaḥ | 44 |

KAZ04.1.45 vyājī.pariśuddhau paṇa.yātrā | 45 |

KAZ04.1.46 paṇān māṣakam upajīvato dvādaśa.paṇo daṇḍaḥ | 46 |

KAZ04.1.47 tena-uttaraṃ vyākhyātam | 47 |

KAZ04.1.48 kūṭa.rūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ, kośe prakṣipato vadhaḥ | 48 |

KAZ04.1.49 caraka.pāṃsu.dhāvakāḥ sāra.tri.bhāgaṃ, dvau rājā ratnaṃ ca | 49 |

KAZ04.1.50 ratna.apahāra uttamo daṇḍaḥ | 50 |