132

KAZ04.2.13 tulā.mānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dvi.guṇā daṇḍāḥ | 13 |

KAZ04.2.14 gaṇya.paṇyeṣv aṣṭa.bhāgaṃ paṇya.mūlyeṣv apaharataḥ ṣaṇ.ṇavatir daṇḍaḥ | 14 |

KAZ04.2.15 kāṣṭha.loha.maṇi.mayaṃ rajju.carma.mṛṇ.mayaṃ sūtra.valka.roma.mayaṃ vā jātyam ity ajātyaṃ vikraya.ādhānaṃ nayato mūlya.aṣṭa.guṇo daṇḍaḥ | 15 |

KAZ04.2.16 sāra.bhāṇḍam ity asāra.bhāṇḍaṃ taj.jātam ity ataj.jātaṃ rādhā.yuktam ity upadhiyuktaṃ samudga.parivartimaṃ vā vikraya.ādhānaṃ nayato hīna.mūlyaṃ catuṣpañcāśat.paṇo daṇḍaḥ, paṇa.mūlyaṃ dvi.guṇo, dvi.paṇa.mūlyaṃ dvi.śataḥ | 16 |

KAZ04.2.17 tena-argha.vṛddhau daṇḍa.vṛddhir vyākhyātā | 17 |

KAZ04.2.18 kāru.śilpināṃ karma.guṇa.apakarṣam ājīvaṃ vikraya.kraya.upaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ | 18 |

KAZ04.2.19 vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ | 19 |

KAZ04.2.20 tulā.māna.antaram argha.varṇa.antaraṃ vā - dharakasya māyakasya vā paṇa.mūlyād aṣṭa.bhāgaṃ hasta.doṣeṇa-ācarato dvi.śato daṇḍaḥ | 20 |

KAZ04.2.21 tena dvi.śata.uttarā daṇḍa.vṛddhir vyākhyātā | 21 |

KAZ04.2.22 dhānya.sneha.kṣāra.lavaṇa.gandha.bhaiṣajya.dravyāṇāṃ sama.varṇa.upadhāne dvādaśa.paṇo daṇḍaḥ | 22 |

KAZ04.2.23 yan.niṣṛṣṭam upajīveyus tad eṣāṃ divasa.sañjātaṃ saṅkhyāya vaṇik sthāpayet | 23 |

KAZ04.2.24 kretṛ.vikretror antara.patitam ādāyād anyad bhavati | 24 |

KAZ04.2.25 tena dhānya.paṇya.nicayāṃś ca-anujñātāḥ kuryuḥ | 25 |

KAZ04.2.26 anyathā.nicitam eṣāṃ paṇya.adhyakṣo gṛhṇīyāt | 26 |

KAZ04.2.27 tena dhānya.paṇya.vikraye vyavahareta-anugraheṇa prajānām | 27 |

KAZ04.2.28 anujñāta.krayād upari ca-eṣāṃ sva.deśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet, para.deśīyānāṃ daśakam | 28 |

KAZ04.2.29 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇa.śate pañca.paṇād dvi.śato daṇḍaḥ | 29 |

KAZ04.2.30 tena-argha.vṛddhau daṇḍa.vṛddhir vyākhyātā | 30 |

KAZ04.2.31 sambhūya.kraye ca-eṣām avikrīte na-anyaṃ sambhūya.krayaṃ dadyāt | 31 |

KAZ04.2.32 paṇya.upaghāte ca-eṣām anugrahaṃ kuryāt | 32 |

KAZ04.2.33 paṇya.bāhulyāt paṇya.adhyakṣaḥ sarva.paṇyāny eka.mukhāni vikrīṇīta | 33 |

KAZ04.2.34 teṣv avikrīteṣu na-anye vikrīṇīran | 34 |

KAZ04.2.35 tāni divasa.vetanena vikrīṇīrann anugraheṇa prajānām | 35 | deśa.kāla.antaritānāṃ tu paṇyānāṃ -