137

Chapter 6 (Section 81): Arrest on Suspicion, with the Article and by the Act

K tr. 311, K2 tr. 268

KAZ04.6.01 siddha.prayogād ūrdhvaṃ śaṅkā.rūpa.karma.abhigrahaḥ | 1 |

KAZ04.6.02a kṣīṇa.dāya.kuṭumbam, alpa.nirveśaṃ, viparīta.deśa.jāti.gotra.nāma.karma.apadeśaṃ, pracchanna.vṛtti.karmāṇaṃ,-

KAZ04.6.02b māṃsa.surā.bhakṣya.bhojana.gandha.mālya.vastra.vibhūṣaṇeṣu prasaktam, ativyaya.kartāraṃ, puṃścalī.dyūta.śauṇḍikeṣu prasaktam,-

KAZ04.6.02c abhīkṣṇa.pravāsinam, avijñāta.sthāna.gamanam, ekānta.araṇya.niṣkuṭa.vikāla.cāriṇaṃ, pracchanne sa.āmiṣe vā deśe bahu.mantra.sannipātaṃ,-

KAZ04.6.02d sadyaḥ.kṣata.vraṇānāṃ gūḍha.pratīkāra.kārayitāram, antar.gṛha.nityam, abhyadhigantāraṃ, kāntā.paraṃ,-

KAZ04.6.02e para.parigrahāṇāṃ para.strī.dravya.veśmanām abhīkṣṇa.praṣṭāraṃ, kutsita.karma.śāstra.upakaraṇa.saṃsargaṃ,-

KAZ04.6.02f virātre channa.kuḍyac.chāyā.sañcāriṇaṃ, virūpa.dravyāṇām adeśa.kāla.vikretāraṃ, jāta.vairaśayaṃ, hīna.karma.jātiṃ,-

KAZ04.6.02g vigūhamāna.rūpaṃ, liṅgena-āliṅginaṃ, liṅginaṃ vā bhinna.ācāraṃ, pūrva.kṛta.apadānaṃ, sva.karmabhir apadiṣṭaṃ,-

KAZ04.6.02h nāgarika.mahā.mātra.darśane guhamānam apasarantam anucchvāsa.upaveśinam āvignaṃ śuṣka.bhinna.svara.mukha.varṇaṃ,-

KAZ04.6.02i śastra.hasta.manuṣya.sampāta.trāsinaṃ, hiṃsra.stena.nidhi.nikṣepa.apahāra.para.prayoga.gūḍha.ājīvinām anyatamaṃ śaṅketa | 2 | iti śaṅkā.abhigrahaḥ |

KAZ04.6.03 rūpa.abhigrahas tu - naṣṭa.apahṛtam avidyamānaṃ taj.jāta.vyavahāriṣu nivedayet | 3 |

KAZ04.6.04 tac cen niveditam āsādya pracchādayeyuḥ sācivya.kara.doṣam āpnuyuḥ | 4 |

KAZ04.6.05 ajānanto 'sya dravyasya-atisargeṇa mucyeran | 5 |

KAZ04.6.06 na ca-anivedya saṃsthā.adhyakṣasya purāṇa.bhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ | 6 |

KAZ04.6.07 tac cen niveditam āsādyeta, rūpa.abhigṛhītam āgamaṃ pṛcchet "kutas te labdham" iti | 7 |

KAZ04.6.08 sa cet brūyāt "dāyādyād avāptam, amuṣmāl labdhaṃ krītaṃ kāritam ādhi.pracchannam, ayam asya deśaḥ kālaś ca-upasamprāpteḥ, ayam asya-arghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca" iti, tasya-āgama.samādhau mucyeta | 8 |

KAZ04.6.09 nāṣṭikaś cet tad eva pratisandadhyāt, yasyā pūrvo dīrghaś ca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt | 9 |

KAZ04.6.10 catuṣpada.dvipadānām api hi rūpa.liṅga.sāmānyaṃ bhavati, kim aṅga punar eka.yoni.dravya.kartṛ.prasūtānāṃ kupya.ābharaṇa.bhāṇḍānām iti | 10 |

KAZ04.6.11 sa ced brūyāt "yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtya.karma vā-amuṣya" iti, tasya-apasāra.pratisandhānena mucyeta | 11 |

KAZ04.6.12 "na-evam" ity apasāro vā brūyāt, 138 rūpa.abhigṛhītaḥ parasya dāna.kāraṇam ātmanaḥ pratigraha.kāraṇam upaliṅganaṃ vā dāyaka.dāpaka.nibandhaka.pratigrāhaka.upadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet | 12 |

KAZ04.6.13 ujjhita.pranaṣṭa.niṣpatita.upalabdhasya deśa.kāla.lābha.upaliṅganena śuddhiḥ | 13 |

KAZ04.6.14 aśuddhas tac ca tāvac ca daṇḍaṃ dadyāt | 14 |

KAZ04.6.15 anyathā steya.daṇḍaṃ bhajeta | 15 | iti rūpa.abhigrahaḥ |

KAZ04.6.16 karma.abhigrahas tu - muṣita.veśmanaḥ praveśa.niṣkasanam advāreṇa, dvārasya sandhinā bījena vā vedham, uttama.agārasya jāla.vāta.ayana.nīpra.vedham, ārohaṇa.avataraṇe ca kuḍyasya vedham, upakhananaṃ vā gūḍha.dravya.nikṣepaṇa.grahaṇa.upāyam, upadeśa.upalabhyam abhyantarac.cheda.utkara.parimarda.upakaraṇam abhyantara.kṛtaṃ vidyāt | 16 |

KAZ04.6.17 viparyaye bāhya.kṛtam, ubhayata ubhaya.kṛtam | 17 |

KAZ04.6.18a abhyantara.kṛte puruṣam āsannaṃ vyasaninaṃ krūra.sahāyaṃ taskara.upakaraṇa.saṃsargaṃ, striyaṃ vā daridra.kulām anya.prasaktāṃ vā,-

KAZ04.6.18b paricāraka.janaṃ vā tad.vidha.ācāram, atisvapnaṃ, nidrā.klāntam, āvignaṃ. śuṣka.bhinna.svara.mukha.varṇam, anavasthitam,-

KAZ04.6.18c atipralāpinam, ucca.ārohaṇa.saṃrabdha.gātraṃ, vilūna.nighṛṣṭa.bhinna.pāṭita.śarīra.vastraṃ, jāta.kiṇa.saṃrabdha.hasta.pādaṃ,-

KAZ04.6.18d pāṃsu.pūrṇa.keśa.nakhaṃ vilūna.bhugna.keśa.nakhaṃ vā, samyak.snāta.anuliptaṃ taila.pramṛṣṭa.gātraṃ sadyo.dauta.hasta.pādaṃ vā,-

KAZ04.6.18e pāṃsu.picchileṣu tulya.pāda.pada.nikṣepaṃ, praveśa.niṣkasanayor vā tulya.mālya.madya.gandha.vastrac.cheda.vilepana.svedaṃ parīkṣeta | 18 |

KAZ04.6.19 coraṃ pāradārikaṃ vā vidyāt | 19 |

KAZ04.6.20ab sagopa.sthāniko bāhyaṃ pradeṣṭā cora.mārgaṇam |
KAZ04.6.20cd kuryān nāgarikaś ca-antar.durge nirdiṣṭa.hetubhiḥ || 20 ||