146

KAZ04.11.13 mātṛ.pitṛ.putra.bhrātr.ācārya.tapasvi.ghātakaṃ vā-a.tvak.śiraḥ.prādīpikaṃ ghātayet | 13 |

KAZ04.11.14 teṣām ākrośe jihvāc.chedaḥ, aṅga.abhiradane tad.aṅgān mocyaḥ | 14 |

KAZ04.11.15 yadṛcchā.ghāte puṃsaḥ paśu.yūtha.steye ca śuddha.vadhaḥ | 15 |

KAZ04.11.16 daśa.avaraṃ ca yūthaṃ vidyāt | 16 |

KAZ04.11.17 udaka.dhāraṇaṃ setuṃ bhindatas tatra-eva-apsu nimajjanam, anudakam uttamaḥ sāhasa.daṇḍaḥ, bhagna.utsṛṣṭakaṃ madhyamaḥ | 17 |

KAZ04.11.18 viṣa.dāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm, garbhiṇīṃ māsa.avara.prajātām | 18 |

KAZ04.11.19 pati.guru.prajā.ghātikām agni.viṣadāṃ sandhic.chedikāṃ vā gobhiḥ pāṭayet | 19 |

KAZ04.11.20 vivīta.kṣetra.khala.veśma.dravya.hasti.vana.ādīpikam agninā dāhayet | 20 |

KAZ04.11.21 rāja.ākrośaka.mantra.bhedakayor aniṣṭa.pravṛttikasya brāhmaṇa.mahānasa.avalehinaś ca jihvām utpāṭayet | 21 |

KAZ04.11.22 praharaṇa.āvaraṇa.stenam anāyudhīyam iṣubhir ghātayet | 22 |

KAZ04.11.23 āyudhīyasya-uttamaḥ | 23 |

KAZ04.11.24 meḍhra.phala.upaghātinas tad evac-chedayet | 24 |

KAZ04.11.25 jihvā.nāsa.upaghāte sandaṃśa.vadhaḥ | 25 |

KAZ04.11.26ab ete śāstreṣv anugatāḥ kleśa.daṇḍā mahātmanām |
KAZ04.11.26cd akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddha.vadhaḥ smṛtaḥ || 26 ||

Chapter 12 (Section 87): Violation of Maidens

K tr. 330, K2 tr. 285

KAZ04.12.01 savarṇām aprāpta.phalāṃ prakurvato hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ | 1 |

KAZ04.12.02 mṛtāyāṃ vadhaḥ | 2 |

KAZ04.12.03 prāpta.phalāṃ prakurvato madhyamā.pradeśinī.vadho, dvi.śato vā daṇḍaḥ | 3 |

KAZ04.12.04 pituś ca-avahīnaṃ dadyāt | 4 |

KAZ04.12.05 na ca prākāmyam akāmāyāṃ labbheta | 5 |

KAZ04.12.06 sakāmāyāṃ catuṣ.pañcāśat.paṇo daṇḍaḥ, striyās tv ardha.daṇḍaḥ | 6 |

KAZ04.12.07 para.śulka.avaruddhāyāṃ hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ, śulka.dānaṃ ca | 7 |