623
प्रशस्तशब्दैरवधारितेन वाक्यान्तरात्केवलदैवतेन ।
कर्तुं सहेन्द्रेण पुनः प्रशंसां पुनःश्रुतिः सम्यगिहाऽऽश्रितेयम् ॥ २९ ॥
इति आग्नेयपुनःश्रुतेः स्तुत्यर्थताधिकरणम् ॥ १४ ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके द्वितीयाध्यायस्य तृतीयः पादः ॥

यावज्जीवाधिकरणम्

बह्वृचब्राह्मणेऽध्वर्युब्राह्मणे वा श्रूयत इति486 नातीवाभिनिवेष्टव्यम् । ननु कर्तृधर्मः कर्मधर्म इति शेषलक्षणविषयत्वादिह न संबध्यते । केचिदाहुः । पर्यवसिते लक्षणार्थे तदीयोऽपि विचारः प्रत्यासत्तेः क्रियमाणो न विरुध्यत इति । तत्त्वयुक्तम् । शाखान्तरे कर्मभेदविचारस्याद्याप्यपर्यवसानात् । अत एवं संबन्धनीयम् । यथैव भेदकारणानि कर्मस्वरूपभेदे व्याप्रियन्ते तथैव प्रयोगभेदेऽपि । तदिह यावज्जीवगुणसंयुक्तानामग्निहोत्रादीनां किं प्रयोगा भिद्यन्त उतैक एवायं प्रयोगः काम्यः स एव यावज्जीवकालपरिमित इति । तत्र यदि यावज्जीवकालः कर्मधर्मत्वेन विधीयते ततः सायंप्रातर्वाक्यवशेन तत्कालसमापनमग्निहोत्रं न शक्नोति तावन्तं कालं पूरयितुमित्यर्थाज्ज्योतिष्टोमवदभ्यस्तरूपमेव प्रयोगं प्रतिपत्स्यते । यदि पुनर्जीवनं निमित्तत्वेनोद्दिश्य कर्म विधीयते ततो यावत्कर्तृभाविनि नियते निमित्ते विना कामसंबन्धेन चोद्यमानमकरणे दोषप्रसक्तेरवश्यं पुरुषेण जीवता स्वार्थसिद्ध्यर्थमनर्थपरिहाराय वा कर्तव्यमिति कर्तृधर्मो नियमोऽनेन चोदितो भवतीति । तदा च सायंप्रातःकालयोर्जीवनस्य च संहतानां निमित्तत्वात्प्रतिदिवसं निमित्ते तप्तर्यवसितं कर्म पुनः पुनः क्रियत इति प्रयोगान्यत्वम् । तेन प्रयोगभेदाभेदावेवैतत्फल487त्वाद्भाष्यकारेणोपन्यस्ताविति मन्तव्यम् । किं प्राप्तम् ।

  1. भाष्यकारोक्ताविति शेषः ।

  2. प्रयोगभेदाभेदफलत्वादिति पाठान्तरम् ।