अध्यायः 061

भीष्मेण नरकबाणासुरप्रमुखदुष्टनिग्रहादिरूपातीतानागतकृष्णचरित्रनिरूपणम् ॥ 1 ॥ ।

भीष्ण उवाच ॥

सूदिता द्वारपालाश्च निशुम्भनरकौ हतौ ।
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ ।
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च ॥
मेघप्रख्यैरनेकैश्च दाक्षिणात्याभिसंवृतम् ।
रुक्मिणं त्रासयामास केशवो भरतर्षभ ॥
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
उवाह महिषीं भोज्यामेष चक्रगदाधरः ॥
जारूथ्य आहृतक्रोधः शिशुपालश्च निर्जितः ।
वक्रश्च स हतः सङ्ख्ये शतधन्वा च क्षत्रियः ॥
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुकः ।
हतः सौभपतिश्चैव साल्वश्च कृतधन्वना ॥
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः ।
विभज्य पुण्डरीकाक्षो द्युमत्सेनमपोथयत् ॥
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ।
जग्राह भरतश्रेष्ठ वानरावभितश्चरौ ॥
इरावत्यां महाभोजो वह्निसूर्यसमो बले ।
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ॥
अक्षप्रपत्तने राजन्नवहेलनतत्परौ ।
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ ॥
दग्धा वाराणसी तात केशवेन महात्मना ।
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः ॥
जघान सहितान्सर्वानङ्गराजं च माधवः ॥
एष चैव शतं हत्वा रथेन क्षत्रपुङ्गवान् ।
गान्धारीमवहत्कृष्णो महिषीं यादवर्षभः ॥
अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः ।
जिगाय भरतश्रेष्ठ कुन्त्याश्च प्रमुखे विभुः ॥
द्रौणिं कृपं च कर्णं च भीमसेनं सुयोधनम् ।
युद्धाय सहितान्त्राजञ्जिगाय भरतर्षभ ॥
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः ।
वेणुदारिवृतां भार्यां प्रममाथ युधिष्ठिर ॥
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
वेणुदारिवशे युक्तां जिगाय मधुसूदनः ॥
अवाप्य तपसा वीर्यं बलमोजश्च भारत ।
त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः ॥
वज्राशनिगदाबामैस्ताडयद्भिरनेकशः ।
तस्य नासीद्रणे मृत्युर्देवैरपि सवासवैः ॥
सोऽभिभूतश्च कृष्णेन न हतश्च मगात्मना ।
छित्वा बाहुसहस्रं तु गोविन्देन महात्मना ॥
एषोऽपीडन्महाबाहुः कंसं च मधुसूदनः । अवाप्तं तपसा वीर्यं बलमोजश्च भारत ।
कैटभं चातिलोमानि निजघान जनार्दनः ॥
जम्बुमैरावतं चैव विरूपं च महायशाः । 2-61-22bजघान भरतश्रेष्ठ शम्बरं चारिमर्दनम् ॥
एष भोगवतीं गत्वा वासुकिं भरतर्षभ ।
निर्जित्य पुण्डरीकाक्षो रौक्मिणेयममोचयत् ॥
एवं बहूनि कर्माणि शिशुरेव जनार्दनः ।
कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान् ॥
एवमेषोऽसुराणां चसुराणामपि सर्वशः ।
भयामयकरः कृष्णः सर्वलोकेश्वरः प्रभुः ॥
एवमेव महाबाहुः शास्ता सर्वदुरात्मनाम् ।
कृत्वा देवार्थममितं स्वस्थानं प्राप्स्यते पुनः ॥
एष भोगवतीं पुण्यां रविकान्तिं महायशाः ।
द्वारकामात्मसात्कृत्वा सागरं प्लावयिष्यति ॥
सुरासुरमनुष्येषु नाभून्न भविता क्वचित् ।
यस्तामध्यवसद्राजा नान्यत्र मधुसूदनात् ॥
भ्राजमानास्तु वै सर्वे वृष्ण्यन्धकमहारथाः ।
तेजिष्ठं प्रतिपत्स्यन्ते नाकपृष्टं गतासवः ॥
एवमेव दशार्हाणां विधाय विधिना विधिम् ।
विष्णुर्नारायणः साक्षात्स्वस्थानं प्राप्स्यते ध्रुवम् ॥
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । 2-61-32ab मोदते भगवान्प्रीतो वालः क्रीडानकैरिव ॥
नैष गर्भत्वमापेदे न योन्यामावसत्प्रभुः ।
आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम् ॥
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते ।
चराचराणि भूतानि तथा नारायणे सदा ॥
न प्रमातुं महाबाहुः शक्यो भारत केशवः ।
परं हि परतस्तस्माद्विश्वरूपान्न विद्यते ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥