J 97

Chapter 5

O edn 558-593, O tr. 138-147

5.1. Prologue

O edn 558, O tr. 138
5.01a śrutvā-etān ṛṣayo dharmān snātakasya yathā.uditān |
5.01c idam ūcur mahātmānam anala.prabhavaṃ bhṛgum || 1 ||
5.02a evaṃ yathā.uktaṃ viprāṇāṃ svadharmam anutiṣṭhatām |
5.02c kathaṃ mṛtyuḥ prabhavati veda.śāstravidāṃ prabho || 2 ||
5.03a sa tān uvāca dharma.ātmā maharṣīn mānavo bhṛguḥ |
5.03c śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati || 3 ||

5.2. Forbidden Food

O edn 558-562, O tr. 138-139
5.04a anabhyāsena vedānām ācārasya ca varjanāt |
5.04c ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati || 4 || 147
5.05a laśunaṃ gṛñjanaṃ ca-eva palāṇḍuṃ kavakāni ca |
5.05c abhakṣyāṇi dvijātīnām amedhya.prabhavāni ca || 5 ||
5.06a lohitān vṛkṣaniryāsān vṛścana.prabhavāṃs tathā | 148
5.06c śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet || 6 || 149
5.07a vṛthā kṛsara.saṃyāvaṃ pāyasa.apūpam eva ca |
5.07c an.upākṛtamāṃsāni devānnāni havīṃṣi ca || 7 ||
  1. 5.04cv/ M:
    viprān
  2. 5.06av/ M:
    vraścana.prabhavāṃs
  3. 5.06cv/ M:
    pīyūṣaṃ