J 98
5.08a a.nirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā |
5.08c āvikaṃ sandhinīkṣīraṃ vi.vatsāyāś ca goḥ payaḥ || 8 || 150
5.09a āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā |
5.09c strīkṣīraṃ ca-eva varjyāni sarvaśuktāni ca-eva hi || 9 ||
5.10a dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhi.sambhavam | 151
5.10c yāni ca-eva-abhiṣūyante puṣpa.mūla.phalaiḥ śubhaiḥ || 10 ||
5.11a kravyādāñ śakunān sarvān-tathā grāmanivāsinaḥ | 152
5.11c a.nirdiṣṭāṃś ca-ekaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet || 11 ||
5.12a kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam |
5.12c sārasaṃ rajjuvālaṃ ca dātyūhaṃ śuka.sārike || 12 || 153
5.13a pratudāñ jālapādāṃś ca koyaṣṭi.nakhaviṣkirān | 154
5.13c nimajjataś ca matsyādān saunaṃ vallūram eva ca || 13 ||
5.14a bakaṃ ca-eva balākāṃ ca kākolaṃ khañjarīṭakam |
5.14c matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ || 14 ||
5.15a yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate |
5.15c matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet || 15 ||
5.16a pāṭhīna.rohitāv ādyau niyuktau havya.kavyayoḥ |
5.16c rājīvān siṃhatuṇḍāś ca sa.śalkāś ca-eva sarvaśaḥ || 16 || 155
5.17a na bhakṣayed ekacarān ajñātāṃś ca mṛga.dvijān |
5.17c bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā || 17 ||
  1. 5.08cv/ M:
    sandhinīkṣīraṃ
  2. 5.10av/ M:
    dadhi.sambhavam
  3. 5.11av/ M:
    kravyādaḥ śakunīn
  4. 5.12cv/ M:
    rajjudālaṃ
  5. 5.13av/ M:
    pratudān
  6. 5.16cv/ M:
    rājīvāḥ