J 101
5.38a yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam |
5.38c vṛthāpaśughnaḥ prāpnoti pretya janmani janmani || 38 ||
5.39a yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayambhuvā |
5.39c yajño 'sya bhūtyai sarvasya tasmād yajñe vadho '.vadhaḥ || 39 ||
5.40a oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā |
5.40c yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ || 40 || 157
5.41a madhuparke ca yajñe ca pitṛ.daivatakarmaṇi |
5.41c atra-eva paśavo hiṃsyā na-anyatra-ity abravīn manuḥ || 41 ||
5.42a eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ |
5.42c ātmānaṃ ca paśuṃ ca-eva gamayaty uttamaṃ gatim || 42 ||
5.43a gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ |
5.43c na-a.vedavihitāṃ hiṃsām āpady api samācaret || 43 ||
5.44a yā vedavihitā hiṃsā niyatā-asmiṃś cara.acare |
5.44c ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau || 44 ||
5.45a yo 'hiṃsakāni bhūtāni hinasty ātmasukha.icchayā |
5.45c sa jīvāṃś ca mṛtaś ca-eva na kva cit sukham edhate || 45 ||
5.46a yo bandhanavadhakleśān prāṇināṃ na cikīrṣati |
5.46c sa sarvasya hitaprepsuḥ sukham atyantam aśnute || 46 ||
5.47a yad dhyāyati yat kurute ratiṃ badhnāti yatra ca |
5.47c tad avāpnoty ayatnena yo hinasti na kiṃ cana || 47 ||
  1. 5.40cv/ M:
    ucchritīḥ