J 102
5.48a na-a.kṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva cit |
5.48c na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet || 48 ||
5.49a samutpattiṃ ca māṃsasya vadha.bandhau ca dehinām |
5.49c prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt || 49 ||
5.50a na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat |
5.50c na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate || 50 ||
5.51a anumantā viśasitā nihantā kraya.vikrayī |
5.51c saṃskartā ca-upahartā ca khādakaś ca-iti ghātakāḥ || 51 ||
5.52a svamāṃsaṃ paramāṃsena yo vardhayitum icchati |
5.52c an.abhyarcya pitṝn devāṃs tato 'nyo na-asty apuṇyakṛt || 52 ||
5.53a varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ |
5.53c māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam || 53 ||
5.54a phala.mūla.aśanair medhyair muni.annānāṃ ca bhojanaiḥ |
5.54c na tat phalam avāpnoti yat-māṃsaparivarjanāt || 54 ||
5.55a māṃ sa bhakṣayitā-amutra yasya māṃsam iha-admy aham |
5.55c etat-māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ || 55 ||
5.56a na māṃsabhakṣaṇe doṣo na madye na ca maithune |
5.56c pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā || 56 ||
5.57a pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathā-eva ca |
5.57c caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ || 57 ||