J 100
5.28a prāṇasya-annam idaṃ sarvaṃ prajāpatir akalpayat |
5.28c sthāvaraṃ jaṅgamaṃ ca-eva sarvaṃ prāṇasya bhojanam || 28 ||
5.29a carāṇām annam a.carā daṃṣṭriṇām apy a.daṃṣṭriṇaḥ |
5.29c a.hastāś ca sa.hastānāṃ śūrāṇāṃ ca-eva bhīravaḥ || 29 ||
5.30a na-attā duṣyaty adann ādyān prāṇino 'hany.ahany api |
5.30c dhātrā-eva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca || 30 ||
5.31a yajñāya jagdhir māṃsasya-ity eṣa daivo vidhiḥ smṛtaḥ |
5.31c ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate || 31 ||
5.32a krītvā svayaṃ vā-apy utpādya para.upakṛtam eva vā |
5.32c devān pitṝṃś ca-arcayitvā khādan māṃsaṃ na duṣyati || 32 ||
5.33a na-adyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ |
5.33c jagdhvā hy a.vidhinā māṃsaṃ pretas tair adyate '.vaśaḥ || 33 ||
5.34a na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ |
5.34c yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ || 34 ||
5.35a niyuktas tu yathānyāyaṃ yo māṃsaṃ na-atti mānavaḥ |
5.35c sa pretya paśutāṃ yāti sambhavān ekaviṃśatim || 35 ||
5.36a asaṃskṛtān paśūn mantrair na-adyād vipraḥ kadā cana |
5.36c mantrais tu saṃskṛtān adyāt-śāśvataṃ vidhim āsthitaḥ || 36 ||
5.37a kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā |
5.37c na tv eva tu vṛthā hantuṃ paśum icchet kadā cana || 37 ||