J 103

5.4. Bodily Purification

O edn 568-579, O tr. 141-144

5.4.1. Death or Birth of a Person Belonging to the Same Ancestry

O edn 568-577, O tr. 141-143
5.58a dantajāte 'nujāte ca kṛta.cūḍe ca saṃsthite |
5.58c aśuddhā bāndhavāḥ sarve sūtake ca tathā-ucyate || 58 ||
5.59a daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate |
5.59c arvāk sañcayanād asthnāṃ tryaham ekāham eva vā || 59 ||
5.60a sapiṇḍatā tu puruṣe saptame vinivartate |
5.60c samānodakabhāvas tu janma.nāmnor a.vedane || 60 ||
5.61a yathā-idaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate | 158
5.61c janane 'py evam eva syāt-nipuṇaṃ śuddhim icchatām || 61 || 159
5.62a[61Ma] sarveṣāṃ śāvam āśaucaṃ mātā.pitros tu sūtakam | 160
5.62c[61Mc] sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ || 62 ||
5.63a[62Ma] nirasya tu pumān-śukram upaspṛsya-eva śudhyati |
5.63c[62Mc] baijikād abhisambandhād anurundhyād aghaṃ tryaham || 63 ||
5.64a[63Ma] ahnā ca-ekena rātryā ca trirātrair eva ca tribhiḥ |
5.64c[63Mc] śava.spṛśo viśudhyanti tryahād udakadāyinaḥ || 64 ||
5.65a[64Ma] guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran |
5.65c[64Mc] pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati || 65 || 161
5.66a[65Ma] rātribhir māsa.tulyābhir garbhasrāve viśudhyati |
5.66c[65Mc] rajasy uparate sādhvī snānena strī rajasvalā || 66 ||
5.67a[66Ma] nṛṇām a.kṛtacūḍānāṃ viśuddhir naiśikī smṛtā |
5.67c[66Mc] nirvṛtta.cūḍakānāṃ tu trirātrāt-śuddhir iṣyate || 67 || 162
J 104
5.68a[67Ma] ūna.dvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ |
5.68c[67Mc] alaṅkṛtya śucau bhūmāv asthisañcayanād ṛte || 68 ||
5.69a[68Ma] na-asya kāryo 'gnisaṃskāro na ca kāryā-udakakriyā |
5.69c[68Mc] araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu || 69 || 163
5.70a[69Ma] na-a.trivarṣasya kartavyā bāndhavair udakakriyā |
5.70c[69Mc] jāta.dantasya vā kuryur nāmni vā.api kṛte sati || 70 ||
5.71a[70Ma] sa.brahmacāriṇy ekāham atīte kṣapaṇam smṛtam |
5.71c[70Mc] janmany eka.udakānāṃ tu trirātrāt-śuddhir iṣyate || 71 ||
5.72a[71Ma] strīṇām a.saṃskṛtānāṃ tu tryahāt-śudhyanti bāndhavāḥ |
5.72c[71Mc] yathā.uktena-eva kalpena śudhyanti tu sa.nābhayaḥ || 72 ||
5.73a[72Ma] a.kṣāra.lavaṇa.annāḥ syur nimajjeyuś ca te tryaham |
5.73c[72Mc] māṃsāśanaṃ ca na-aśnīyuḥ śayīraṃś ca pṛthak kṣitau || 73 ||

5.4.1.1. Death in a Distant Region

O edn 572-573, O tr. 142
5.74a[73Ma] sannidhāv eṣa vai kalpaḥ śāva.āśaucasya kīrtitaḥ |
5.74c[73Mc] a.sannidhāv ayaṃ jñeyo vidhiḥ sambandhi.bāndhavaiḥ || 74 ||
5.75a[74Ma] vigataṃ tu videśasthaṃ śṛṇuyād yo hy a.nirdaśam |
5.75c[74Mc] yat-śeṣaṃ daśarātrasya tāvad eva-aśucir bhavet || 75 ||
5.76a[75Ma] atikrānte daśāhe ca trirātram aśucir bhavet |
5.76c[75Mc] saṃvatsare vyatīte tu spṛṣṭvā-eva-āpo viśudhyati || 76 ||
5.77a[76Ma] nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca |
5.77c[76Mc] sa.vāsā jalam āplutya śuddho bhavati mānavaḥ || 77 ||
J 105
5.78a[77Ma] bāle deśāntarasthe ca pṛthak.piṇḍe ca saṃsthite |
5.78c[77Mc] sa.vāsā jalam āplutya sadya eva viśudhyati || 78 ||

5.4.1.2. Overlapping Period of Impurity

O edn 573, O tr. 142
5.79a[78Ma] antar.daśāhe syātāṃ cet punar maraṇa.janmanī | 164
5.79c[78Mc] tāvat syād a.śucir vipro yāvat tat syād a.nirdaśam || 79 ||

5.4.1.3. Death of Significant Others

O edn 573, O tr. 142
5.80a[79Ma] trirātram āhur āśaucam ācārye saṃsthite sati |
5.80c[79Mc] tasya putre ca patnyāṃ ca divā.rātram iti sthitiḥ || 80 ||
5.81a[80Ma] śrotriye tu-upasampanne trirātram aśucir bhavet |
5.81c[80Mc] mātule pakṣiṇīṃ rātriṃ śiṣya.ṛtvig.bāndhaveṣu ca || 81 ||
5.82a[81Ma] prete rājani sa.jyotir yasya syād viṣaye sthitaḥ |
5.82c[81Mc] a.śrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau || 82 || 165

5.4.1.4. Periods of Impurity for Different Classes

O edn 573-574, O tr. 142
5.83a[82Ma] śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ |
5.83c[82Mc] vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati || 83 ||
5.84a[83Ma] na vardhayed agha.ahāni pratyūhen na-agniṣu kriyāḥ |
5.84c[83Mc] na ca tatkarma kurvāṇaḥ sa.nābhyo 'py aśucir bhavet || 84 ||

5.4.1.5. Impurity from Touch

O edn 575, O tr. 142
5.85a[84Ma] divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā |
5.85c[84Mc] śavaṃ tatspṛṣṭinaṃ ca-eva spṛṣṭvā snānena śudhyati || 85 ||
5.86a[85Ma] ācamya prayato nityaṃ japed a.śucidarśane |
5.86c[85Mc] saurān mantrān yathā.utsāhaṃ pāvamānīś ca śaktitaḥ || 86 ||
5.87a[86Ma] nāraṃ spṛṣṭvā-asthi sa.snehaṃ snātvā vipro viśudhyati |
5.87c[86Mc] ācamya-eva tu niḥsnehaṃ gām ālabhya-arkam īkṣya vā || 87 ||
J 106

5.4.1.6. Libations for the Dead

O edn 575-576, O tr. 142-143
5.88a[87Ma] ādiṣṭī na-udakaṃ kuryād ā vratasya samāpanāt |
5.88c[87Mc] samāpte tu-udakaṃ kṛtvā trirātreṇa-eva śudhyati || 88 ||
5.89a[88Ma] vṛthā.saṅkara.jātānāṃ pravrajyāsu ca tiṣṭhatām |
5.89c[88Mc] ātmanas tyāgināṃ ca-eva nivarteta-udakakriyā || 89 ||
5.90a[89Ma] pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ |
5.90c[89Mc] garbha.bhartṛ.druhāṃ ca-eva surāpīnāṃ ca yoṣitām || 90 ||
5.91a[90Ma] ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum |
5.91c[90Mc] nirhṛtya tu vratī pretān na vratena viyujyate || 91 ||

5.4.1.7. Funeral Path

O edn 576, O tr. 143
5.92a[91Ma] dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet |
5.92c[91Mc] paścima.uttara.pūrvais tu yathāyogaṃ dvijanmanaḥ || 92 ||

5.4.1.8. Instant Purification of Kings

O edn 576-577, O tr. 143
5.93a[92Ma] na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām |
5.93c[92Mc] aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā || 93 ||
5.94a[93Ma] rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate |
5.94c[93Mc] prajānāṃ parirakṣārtham āsanaṃ ca-atra kāraṇam || 94 ||
5.95a[94Ma] ḍimbha.āhava.hatānāṃ ca vidyutā pārthivena ca | 166
5.95c[94Mc] go.brāhmaṇasya ca-eva-arthe yasya ca-icchati pārthivaḥ || 95 ||
5.96a[95Ma] soma.agni.arka.anila.indrāṇāṃ vitta.appatyor yamasya ca |
5.96c[95Mc] aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ || 96 ||
5.97a[96Ma] lokeśādhiṣṭhito rājā na-asya-āśaucaṃ vidhīyate |
5.97c[96Mc] śauca.āśaucaṃ hi martyānāṃ lokebhyaḥ prabhava.apyayau || 97 ||
J 107
5.98a[97Ma] udyatair āhave śastraiḥ kṣatradharmahatasya ca |
5.98c[97Mc] sadyaḥ santiṣṭhate yajñas tathā-āśaucam iti sthitiḥ || 98 ||
5.99a[98Ma] vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhana.āyudham |
5.99c[98Mc] vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛta.kriyaḥ || 99 ||
5.100a[99Ma] etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ |
5.100c[99Mc] asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata || 100 ||
  1. 5.61av/ not in M
  2. 5.61cv/ not in M
  3. 5.62a[61Ma]v/ M:
    janane 'py evam eva syān mātā.pitros tu sūtakam
  4. 5.65c[64Mc]v/ M:
    pretāhāraiḥ
  5. 5.67c[66Mc]v/ M:
    nirvṛtta.muṇḍakānāṃ
  6. 5.69c[68Mc]v/ M:
    kṣapeta tryaham eva ca
  7. 5.79a[78Ma]v/ M:
    cet syātāṃ
  8. 5.82c[81Mc]v/ M:
    kṛtsnām
  9. 5.95a[94Ma]v/ M:
    ḍimba.āhava.hatānāṃ