5.4.3. Means of Purification

O edn 578-579, O tr. 144
5.105a[104Ma] jñānaṃ tapo 'gnir āhāro mṛt-mano vāry upāñjanam |
5.105c[104Mc] vāyuḥ karma-arka.kālau ca śuddheḥ kartṝṇi dehinām || 105 ||
5.106a[105Ma] sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ |
5.106c[105Mc] yo 'rthe śucir hi sa śucir na mṛt.vāri.śuciḥ śuciḥ || 106 ||
5.107a[106Ma] kṣāntyā śudhyanti vidvāṃso dānena-a.kāryakāriṇaḥ | 169
5.107c[106Mc] pracchanna.pāpā japyena tapasā vedavittamāḥ || 107 ||
J 108
5.108a[107Ma] mṛt.toyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati |
5.108c[107Mc] rajasā strī manoduṣṭā sannyāsena dvijottamāḥ || 108 ||
5.109a[108Ma] adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati |
5.109c[108Mc] vidyā.tapobhyāṃ bhūtātmā buddhir jñānena śudhyati || 109 || 170
5.110a[109Ma] eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ |
5.110c[109Mc] nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam || 110 ||
  1. 5.107a[106Ma]v/ M:
    śuddhyanti
  2. 5.109c[108Mc]v/ M:
    śuddhyati