J 104
5.68a[67Ma] ūna.dvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ |
5.68c[67Mc] alaṅkṛtya śucau bhūmāv asthisañcayanād ṛte || 68 ||
5.69a[68Ma] na-asya kāryo 'gnisaṃskāro na ca kāryā-udakakriyā |
5.69c[68Mc] araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu || 69 || 163
5.70a[69Ma] na-a.trivarṣasya kartavyā bāndhavair udakakriyā |
5.70c[69Mc] jāta.dantasya vā kuryur nāmni vā.api kṛte sati || 70 ||
5.71a[70Ma] sa.brahmacāriṇy ekāham atīte kṣapaṇam smṛtam |
5.71c[70Mc] janmany eka.udakānāṃ tu trirātrāt-śuddhir iṣyate || 71 ||
5.72a[71Ma] strīṇām a.saṃskṛtānāṃ tu tryahāt-śudhyanti bāndhavāḥ |
5.72c[71Mc] yathā.uktena-eva kalpena śudhyanti tu sa.nābhayaḥ || 72 ||
5.73a[72Ma] a.kṣāra.lavaṇa.annāḥ syur nimajjeyuś ca te tryaham |
5.73c[72Mc] māṃsāśanaṃ ca na-aśnīyuḥ śayīraṃś ca pṛthak kṣitau || 73 ||

5.4.1.1. Death in a Distant Region

O edn 572-573, O tr. 142
5.74a[73Ma] sannidhāv eṣa vai kalpaḥ śāva.āśaucasya kīrtitaḥ |
5.74c[73Mc] a.sannidhāv ayaṃ jñeyo vidhiḥ sambandhi.bāndhavaiḥ || 74 ||
5.75a[74Ma] vigataṃ tu videśasthaṃ śṛṇuyād yo hy a.nirdaśam |
5.75c[74Mc] yat-śeṣaṃ daśarātrasya tāvad eva-aśucir bhavet || 75 ||
5.76a[75Ma] atikrānte daśāhe ca trirātram aśucir bhavet |
5.76c[75Mc] saṃvatsare vyatīte tu spṛṣṭvā-eva-āpo viśudhyati || 76 ||
5.77a[76Ma] nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca |
5.77c[76Mc] sa.vāsā jalam āplutya śuddho bhavati mānavaḥ || 77 ||
  1. 5.69c[68Mc]v/ M:
    kṣapeta tryaham eva ca