J 105
5.78a[77Ma] bāle deśāntarasthe ca pṛthak.piṇḍe ca saṃsthite |
5.78c[77Mc] sa.vāsā jalam āplutya sadya eva viśudhyati || 78 ||

5.4.1.2. Overlapping Period of Impurity

O edn 573, O tr. 142
5.79a[78Ma] antar.daśāhe syātāṃ cet punar maraṇa.janmanī | 164
5.79c[78Mc] tāvat syād a.śucir vipro yāvat tat syād a.nirdaśam || 79 ||

5.4.1.3. Death of Significant Others

O edn 573, O tr. 142
5.80a[79Ma] trirātram āhur āśaucam ācārye saṃsthite sati |
5.80c[79Mc] tasya putre ca patnyāṃ ca divā.rātram iti sthitiḥ || 80 ||
5.81a[80Ma] śrotriye tu-upasampanne trirātram aśucir bhavet |
5.81c[80Mc] mātule pakṣiṇīṃ rātriṃ śiṣya.ṛtvig.bāndhaveṣu ca || 81 ||
5.82a[81Ma] prete rājani sa.jyotir yasya syād viṣaye sthitaḥ |
5.82c[81Mc] a.śrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau || 82 || 165

5.4.1.4. Periods of Impurity for Different Classes

O edn 573-574, O tr. 142
5.83a[82Ma] śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ |
5.83c[82Mc] vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati || 83 ||
5.84a[83Ma] na vardhayed agha.ahāni pratyūhen na-agniṣu kriyāḥ |
5.84c[83Mc] na ca tatkarma kurvāṇaḥ sa.nābhyo 'py aśucir bhavet || 84 ||

5.4.1.5. Impurity from Touch

O edn 575, O tr. 142
5.85a[84Ma] divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā |
5.85c[84Mc] śavaṃ tatspṛṣṭinaṃ ca-eva spṛṣṭvā snānena śudhyati || 85 ||
5.86a[85Ma] ācamya prayato nityaṃ japed a.śucidarśane |
5.86c[85Mc] saurān mantrān yathā.utsāhaṃ pāvamānīś ca śaktitaḥ || 86 ||
5.87a[86Ma] nāraṃ spṛṣṭvā-asthi sa.snehaṃ snātvā vipro viśudhyati |
5.87c[86Mc] ācamya-eva tu niḥsnehaṃ gām ālabhya-arkam īkṣya vā || 87 ||
  1. 5.79a[78Ma]v/ M:
    cet syātāṃ
  2. 5.82c[81Mc]v/ M:
    kṛtsnām