J 106

5.4.1.6. Libations for the Dead

O edn 575-576, O tr. 142-143
5.88a[87Ma] ādiṣṭī na-udakaṃ kuryād ā vratasya samāpanāt |
5.88c[87Mc] samāpte tu-udakaṃ kṛtvā trirātreṇa-eva śudhyati || 88 ||
5.89a[88Ma] vṛthā.saṅkara.jātānāṃ pravrajyāsu ca tiṣṭhatām |
5.89c[88Mc] ātmanas tyāgināṃ ca-eva nivarteta-udakakriyā || 89 ||
5.90a[89Ma] pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ |
5.90c[89Mc] garbha.bhartṛ.druhāṃ ca-eva surāpīnāṃ ca yoṣitām || 90 ||
5.91a[90Ma] ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum |
5.91c[90Mc] nirhṛtya tu vratī pretān na vratena viyujyate || 91 ||

5.4.1.7. Funeral Path

O edn 576, O tr. 143
5.92a[91Ma] dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet |
5.92c[91Mc] paścima.uttara.pūrvais tu yathāyogaṃ dvijanmanaḥ || 92 ||

5.4.1.8. Instant Purification of Kings

O edn 576-577, O tr. 143
5.93a[92Ma] na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām |
5.93c[92Mc] aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā || 93 ||
5.94a[93Ma] rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate |
5.94c[93Mc] prajānāṃ parirakṣārtham āsanaṃ ca-atra kāraṇam || 94 ||
5.95a[94Ma] ḍimbha.āhava.hatānāṃ ca vidyutā pārthivena ca | 166
5.95c[94Mc] go.brāhmaṇasya ca-eva-arthe yasya ca-icchati pārthivaḥ || 95 ||
5.96a[95Ma] soma.agni.arka.anila.indrāṇāṃ vitta.appatyor yamasya ca |
5.96c[95Mc] aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ || 96 ||
5.97a[96Ma] lokeśādhiṣṭhito rājā na-asya-āśaucaṃ vidhīyate |
5.97c[96Mc] śauca.āśaucaṃ hi martyānāṃ lokebhyaḥ prabhava.apyayau || 97 ||
  1. 5.95a[94Ma]v/ M:
    ḍimba.āhava.hatānāṃ