5.4.1.8. Instant Purification of Kings

O edn 576-577, O tr. 143
5.93a[92Ma] na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām |
5.93c[92Mc] aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā || 93 ||
5.94a[93Ma] rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate |
5.94c[93Mc] prajānāṃ parirakṣārtham āsanaṃ ca-atra kāraṇam || 94 ||
5.95a[94Ma] ḍimbha.āhava.hatānāṃ ca vidyutā pārthivena ca | 166
5.95c[94Mc] go.brāhmaṇasya ca-eva-arthe yasya ca-icchati pārthivaḥ || 95 ||
5.96a[95Ma] soma.agni.arka.anila.indrāṇāṃ vitta.appatyor yamasya ca |
5.96c[95Mc] aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ || 96 ||
5.97a[96Ma] lokeśādhiṣṭhito rājā na-asya-āśaucaṃ vidhīyate |
5.97c[96Mc] śauca.āśaucaṃ hi martyānāṃ lokebhyaḥ prabhava.apyayau || 97 ||
J 107
5.98a[97Ma] udyatair āhave śastraiḥ kṣatradharmahatasya ca |
5.98c[97Mc] sadyaḥ santiṣṭhate yajñas tathā-āśaucam iti sthitiḥ || 98 ||
5.99a[98Ma] vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhana.āyudham |
5.99c[98Mc] vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛta.kriyaḥ || 99 ||
5.100a[99Ma] etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ |
5.100c[99Mc] asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata || 100 ||
  1. 5.95a[94Ma]v/ M:
    ḍimba.āhava.hatānāṃ