J 107
5.98a[97Ma] udyatair āhave śastraiḥ kṣatradharmahatasya ca |
5.98c[97Mc] sadyaḥ santiṣṭhate yajñas tathā-āśaucam iti sthitiḥ || 98 ||
5.99a[98Ma] vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhana.āyudham |
5.99c[98Mc] vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛta.kriyaḥ || 99 ||
5.100a[99Ma] etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ |
5.100c[99Mc] asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata || 100 ||

5.4.2. Death of a Person Belonging to a Different Ancestry

O edn 577-578, O tr. 143
5.101a[100Ma] asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat |
5.101c[100Mc] viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān || 101 ||
5.102a[101Ma] yady annam atti teṣāṃ tu daśāhena-eva śudhyati |
5.102c[101Mc] an.adann annam ahnā-eva na cet tasmin gṛhe vaset || 102 ||
5.103a[102Ma] anugamya-icchayā pretaṃ jñātim ajñātim eva ca | 167
5.103c[102Mc] snātvā sa.cailaḥ spṛṣṭvā-agniṃ ghṛtaṃ prāśya viśudhyati || 103 || 168
5.104a[103Ma] na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet |
5.104c[103Mc] a.svargyā hy āhutiḥ sā syāt-śūdrasaṃsparśadūṣitā || 104 ||

5.4.3. Means of Purification

O edn 578-579, O tr. 144
5.105a[104Ma] jñānaṃ tapo 'gnir āhāro mṛt-mano vāry upāñjanam |
5.105c[104Mc] vāyuḥ karma-arka.kālau ca śuddheḥ kartṝṇi dehinām || 105 ||
5.106a[105Ma] sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ |
5.106c[105Mc] yo 'rthe śucir hi sa śucir na mṛt.vāri.śuciḥ śuciḥ || 106 ||
5.107a[106Ma] kṣāntyā śudhyanti vidvāṃso dānena-a.kāryakāriṇaḥ | 169
5.107c[106Mc] pracchanna.pāpā japyena tapasā vedavittamāḥ || 107 ||
  1. 5.103a[102Ma]v/ M:
    ajñātim eva vā
  2. 5.103c[102Mc]v/ M:
    sa.cailaṃ, viśuddhyati
  3. 5.107a[106Ma]v/ M:
    śuddhyanti