J 108
5.108a[107Ma] mṛt.toyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati |
5.108c[107Mc] rajasā strī manoduṣṭā sannyāsena dvijottamāḥ || 108 ||
5.109a[108Ma] adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati |
5.109c[108Mc] vidyā.tapobhyāṃ bhūtātmā buddhir jñānena śudhyati || 109 || 170
5.110a[109Ma] eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ |
5.110c[109Mc] nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam || 110 ||

5.5. Purification of Articles

O edn 579-584, O tr. 144-145
5.111a[110Ma] taijasānāṃ maṇīnāṃ ca sarvasya-aśmamayasya ca |
5.111c[110Mc] bhasmanā-adbhir mṛdā ca-eva śuddhir uktā manīṣibhiḥ || 111 ||
5.112a[111Ma] nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati | 171
5.112c[111Mc] ap.jam aśmamayaṃ ca-eva rājataṃ ca-an.upaskṛtam || 112 ||
5.113a[112Ma] apām agneś ca saṃyogādd haimaṃ raupyaṃ ca nirbabhau |
5.113c[112Mc] tasmāt tayoḥ svayonyā-eva nirṇeko guṇavattaraḥ || 113 ||
5.114a[113Ma] tāmra.ayas.kāṃsya.raityānāṃ trapuṇaḥ sīsakasya ca |
5.114c[113Mc] śaucaṃ yathārhaṃ kartavyaṃ kṣāra.amlodaka.vāribhiḥ || 114 ||
5.115a[114Ma] dravāṇāṃ ca-eva sarveṣāṃ śuddhir utpavanaṃ smṛtam |
5.115c[114Mc] prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam || 115 ||
5.116a[115Ma] mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi |
5.116c[115Mc] camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu || 116 ||
5.117a[116Ma] carūṇāṃ sruk.sruvāṇāṃ ca śuddhir uṣṇena vāriṇā |
5.117c[116Mc] sphya.śūrpa.śakaṭānāṃ ca musala.ulūkhalasya ca || 117 ||
  1. 5.109c[108Mc]v/ M:
    śuddhyati
  2. 5.112a[111Ma]v/ M:
    viśuddhyati