J 109
5.118a[117Ma] adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānya.vāsasām |
5.118c[117Mc] prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate || 118 ||
5.119a[118Ma] cailavat-carmaṇāṃ śuddhir vaidalānāṃ tathā-eva ca |
5.119c[118Mc] śāka.mūla.phalānāṃ ca dhānyavat-śuddhir iṣyate || 119 || 172
5.120a[119Ma] kauśeya.āvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ |
5.120c[119Mc] śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ || 120 ||
5.121a[120Ma] kṣaumavat-śaṅkha.śṛṅgāṇām asthi.dantamayasya ca |
5.121c[120Mc] śuddhir vijānatā kāryā go.mūtreṇa-udakena vā || 121 ||
5.122a[121Ma] prokṣaṇāt tṛṇa.kāṣṭhaṃ ca palālaṃ ca-eva śudhyati |
5.122c[121Mc] mārjana.upāñjanair veśma punaḥpākena mṛt.mayam || 122 ||
5.123a madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ | 173
5.123c saṃspṛṣṭaṃ na-eva śuddhyeta punaḥpākena mṛt.mayam || 123 || 174
5.124a[122Ma] sammārjana.upāñjanena sekena-ullekhanena ca |
5.124c[122Mc] gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ || 124 || 175
5.125a[123Ma] pakṣi.jagdhaṃ gavā ghrātam avadhūtam avakṣutam |
5.125c[123Mc] dūṣitaṃ keśa.kīṭaiś ca mṛt.prakṣepeṇa śudhyati || 125 ||
5.126a[124Ma] yāvat-na-apaity a.medhyāktād gandho lepaś ca tat.kṛtaḥ |
5.126c[124Mc] tāvan mṛd.vāri ca-ādeyaṃ sarvāsu dravyaśuddhiṣu || 126 ||
5.127a[125Ma] trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan |
5.127c[125Mc] a.dṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate || 127 ||
  1. 5.119c[118Mc]v/ M:
    tu
  2. 5.123av/ not in M
  3. 5.123cv/ not in M
  4. 5.124c[122Mc]v/ M:
    śuddhyati