J 111
5.138a[136Ma] kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet |
5.138c[136Mc] vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā || 138 ||
5.139a[137Ma] trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham |
5.139c[137Mc] śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt || 139 ||
5.140a[138Ma] śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām |
5.140c[138Mc] vaiśyavat-śaucakalpaś ca dvija.ucchiṣṭaṃ ca bhojanam || 140 ||
5.141a[139Ma] na-ucchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ |
5.141c[139Mc] na śmaśrūṇi gatāny āsyaṃ na dantāntar.adhiṣṭhitam || 141 ||
5.142a[140Ma] spṛśanti bindavaḥ pādau ya ācāmayataḥ parān |
5.142c[140Mc] bhaumikais te samā jñeyā na tair āprayato bhavet || 142 || 177
5.143a[141Ma] ucchiṣṭena tu saṃspṛṣṭo dravya.hastaḥ kathaṃ cana |
5.143c[141Mc] a.nidhāya-eva tad dravyam ācāntaḥ śucitām iyāt || 143 ||
5.144a[142Ma] vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret |
5.144c[142Mc] ācāmed eva bhuktvā-annaṃ snānaṃ maithuninaḥ smṛtam || 144 ||
5.145a[143Ma] suptvā kṣutvā ca bhuktvā ca niṣṭhīvya-uktvā-anṛtāni ca |
5.145c[143Mc] pītvā-apo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san || 145 ||
5.146a[144Ma] eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathā-eva ca | 178
5.146c[144Mc] ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata || 146 ||

5.7. Law with Respect to Women

O edn 588-592, O tr. 146-147

5.7.1. Lack of Independence

O edn 588, O tr. 146
5.147a[145Ma] bālayā vā yuvatyā vā vṛddhayā vā-api yoṣitā |
5.147c[145Mc] na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣv api || 147 ||
  1. 5.142c[140Mc]v/ M:
    a.prayato
  2. 5.146a[144Ma]v/ M:
    eṣa