J 112
5.148a[146Ma] bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane |
5.148c[146Mc] putrāṇāṃ bhartari prete na bhajet strī svatantratām || 148 ||
5.149a[147Ma] pitrā bhartrā sutair vā-api na-icched viraham ātmanaḥ |
5.149c[147Mc] eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule || 149 ||
5.150a[148Ma] sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā |
5.150c[148Mc] susaṃskṛta.upaskarayā vyaye ca-amukta.hastayā || 150 ||

5.7.2. Duties towards Husband

O edn 588-592, O tr. 146-147
5.151a[149Ma] yasmai dadyāt pitā tv enāṃ bhrātā vā-anumate pituḥ |
5.151c[149Mc] taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet || 151 ||
5.152a[150Ma] maṅgalārthaṃ svastyayanaṃ yajñaś ca-āsāṃ prajāpateḥ |
5.152c[150Mc] prayujyate vivāhe tu pradānaṃ svāmya.kāraṇam || 152 ||
5.153a[151Ma] an.ṛtāv ṛtukāle ca mantra.saṃskārakṛt patiḥ |
5.153c[151Mc] sukhasya nityaṃ dātā-iha paraloke ca yoṣitaḥ || 153 ||
5.154a[152Ma] vi.śīlaḥ kāma.vṛtto vā guṇair vā parivarjitaḥ |
5.154c[152Mc] upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ || 154 ||
5.155a[153Ma] na-asti strīṇāṃ pṛthag yajño na vrataṃ na-apy upoṣaṇam | 179
5.155c[153Mc] patiṃ śuśrūṣate yena tena svarge mahīyate || 155 ||
5.156a[154Ma] pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā |
5.156c[154Mc] patilokam abhīpsantī na-ācaret kiṃ cid a.priyam || 156 ||
5.157a[155Ma] kāmaṃ tu ksapayed dehaṃ puṣpa.mūla.phalaiḥ śubhaiḥ |
5.157c[155Mc] na tu nāma-api gṛhṇīyāt patyau prete parasya tu || 157 ||
  1. 5.155a[153Ma]v/ M:
    upoṣitam