5.7.2. Duties towards Husband

O edn 588-592, O tr. 146-147
5.151a[149Ma] yasmai dadyāt pitā tv enāṃ bhrātā vā-anumate pituḥ |
5.151c[149Mc] taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet || 151 ||
5.152a[150Ma] maṅgalārthaṃ svastyayanaṃ yajñaś ca-āsāṃ prajāpateḥ |
5.152c[150Mc] prayujyate vivāhe tu pradānaṃ svāmya.kāraṇam || 152 ||
5.153a[151Ma] an.ṛtāv ṛtukāle ca mantra.saṃskārakṛt patiḥ |
5.153c[151Mc] sukhasya nityaṃ dātā-iha paraloke ca yoṣitaḥ || 153 ||
5.154a[152Ma] vi.śīlaḥ kāma.vṛtto vā guṇair vā parivarjitaḥ |
5.154c[152Mc] upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ || 154 ||
5.155a[153Ma] na-asti strīṇāṃ pṛthag yajño na vrataṃ na-apy upoṣaṇam | 179
5.155c[153Mc] patiṃ śuśrūṣate yena tena svarge mahīyate || 155 ||
5.156a[154Ma] pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā |
5.156c[154Mc] patilokam abhīpsantī na-ācaret kiṃ cid a.priyam || 156 ||
5.157a[155Ma] kāmaṃ tu ksapayed dehaṃ puṣpa.mūla.phalaiḥ śubhaiḥ |
5.157c[155Mc] na tu nāma-api gṛhṇīyāt patyau prete parasya tu || 157 ||
J 113
5.158a[156Ma] āsīta-ā maraṇāt ksāntā niyatā brahmacāriṇī |
5.158c[156Mc] yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam || 158 ||
5.159a[157Ma] anekāni sahasrāṇi kumāra.brahmacāriṇām |
5.159c[157Mc] divaṃ gatāni viprāṇām a.kṛtvā kulasantatim || 159 ||
5.160a[158Ma] mṛte bhartari sāḍhvī strī brahmacarye vyavasthitā |
5.160c[158Mc] svargaṃ gacchaty a.putrā-api yathā te brahmacāriṇaḥ || 160 ||
5.161a[159Ma] apatyalobhād yā tu strī bhartāram ativartate |
5.161c[159Mc] sā-iha nindām avāpnoti paralokāc ca hīyate || 161 ||
5.162a[160Ma] na-anya.utpannā prajā-asti-iha na ca-apy anyaparigrahe | 180
5.162c[160Mc] na dvitīyaś ca sādhvīnāṃ kva cid bhartā-upadiśyate || 162 ||
5.163a[161Ma] patiṃ hitvā-apakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate | 181
5.163c[161Mc] nindyā-eva sā bhavel loke para.pūrvā-iti ca-ucyate || 163 ||
5.164a[162Ma] vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām | 182
5.164c[162Mc] śṛgāla.yoniṃ prāpnoti pāpa.rogaiś ca pīḍyate || 164 ||
5.165a[163Ma] patiṃ yā na-abhicarati mano.vāg.dehasaṃyutā | 183
5.165c[163Mc] sā bhartṛlokam āpnoti sadbhiḥ sādhvī-iti ca-ucyate || 165 ||
5.166a[164Ma] anena nārī vṛttena mano.vāg.dehasaṃyatā |
5.166c[164Mc] iha-agryāṃ kīrtim āpnoti patilokaṃ paratra ca || 166 ||
  1. 5.155a[153Ma]v/ M:
    upoṣitam
  2. 5.162a[160Ma]v/ M:
    na ca-anyasya parigrahe
  3. 5.163a[161Ma]v/ M:
    hitvā-avakṛṣṭaṃ
  4. 5.164a[162Ma]v/ M:
    vyabhicāre tu
  5. 5.165a[163Ma]v/ M:
    .dehasaṃyatā