J 113
5.158a[156Ma] āsīta-ā maraṇāt ksāntā niyatā brahmacāriṇī |
5.158c[156Mc] yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam || 158 ||
5.159a[157Ma] anekāni sahasrāṇi kumāra.brahmacāriṇām |
5.159c[157Mc] divaṃ gatāni viprāṇām a.kṛtvā kulasantatim || 159 ||
5.160a[158Ma] mṛte bhartari sāḍhvī strī brahmacarye vyavasthitā |
5.160c[158Mc] svargaṃ gacchaty a.putrā-api yathā te brahmacāriṇaḥ || 160 ||
5.161a[159Ma] apatyalobhād yā tu strī bhartāram ativartate |
5.161c[159Mc] sā-iha nindām avāpnoti paralokāc ca hīyate || 161 ||
5.162a[160Ma] na-anya.utpannā prajā-asti-iha na ca-apy anyaparigrahe | 180
5.162c[160Mc] na dvitīyaś ca sādhvīnāṃ kva cid bhartā-upadiśyate || 162 ||
5.163a[161Ma] patiṃ hitvā-apakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate | 181
5.163c[161Mc] nindyā-eva sā bhavel loke para.pūrvā-iti ca-ucyate || 163 ||
5.164a[162Ma] vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām | 182
5.164c[162Mc] śṛgāla.yoniṃ prāpnoti pāpa.rogaiś ca pīḍyate || 164 ||
5.165a[163Ma] patiṃ yā na-abhicarati mano.vāg.dehasaṃyutā | 183
5.165c[163Mc] sā bhartṛlokam āpnoti sadbhiḥ sādhvī-iti ca-ucyate || 165 ||
5.166a[164Ma] anena nārī vṛttena mano.vāg.dehasaṃyatā |
5.166c[164Mc] iha-agryāṃ kīrtim āpnoti patilokaṃ paratra ca || 166 ||

5.7.3. Funeral

O edn 592, O tr. 147
5.167a[165Ma] evaṃ vṛttāṃ sa.varṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm |
5.167c[165Mc] dāhayed agnihotreṇa yajñapātraiś ca dharmavit || 167 ||
  1. 5.162a[160Ma]v/ M:
    na ca-anyasya parigrahe
  2. 5.163a[161Ma]v/ M:
    hitvā-avakṛṣṭaṃ
  3. 5.164a[162Ma]v/ M:
    vyabhicāre tu
  4. 5.165a[163Ma]v/ M:
    .dehasaṃyatā