J 115

Chapter 6

O edn 594-612, O tr. 148-153

6.1. Forest Hermit

O edn 594-600, O tr. 148-149
6.01a evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ |
6.01c vane vaset tu niyato yathāvad vijita.indriyaḥ || 1 ||

6.1.1. Time and Procedure

O edn 594, O tr. 148
6.02a gṛhasthas tu yathā paśyed valī.palitam ātmanaḥ |
6.02c apatyasya-eva ca-apatyaṃ tadā-araṇyaṃ samāśrayet || 2 ||
6.03a santyajya grāmyam āhāraṃ sarvaṃ ca-eva paricchadam |
6.03c putreṣu bhāryāṃ nikṣipya vanaṃ gacchet saha-eva vā || 3 ||
6.04a agnihotraṃ samādāya gṛhyaṃ ca-agniparicchadam |
6.04c grāmād araṇyaṃ niḥsṛtya nivasen niyata.indriyaḥ || 4 || 184

6.1.2. Mode of Life

O edn 594-599, O tr. 148-149
6.05a muni.annair vividhair medhyaiḥ śāka.mūla.phalena vā |
6.05c etān eva mahāyajñān nirvaped vidhipūrvakam || 5 ||
6.06a vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā |
6.06c jaṭāś ca bibhṛyān nityaṃ śmaśru.loma.nakhāni ca || 6 ||
  1. 6.04cv/ M:
    niṣkramya