J 116

6.1.2.1. Great Sacrifices

O edn 595-596, O tr. 148
6.07a yad.bhakṣyaṃ syād tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ | 185
6.07c ap.mūla.phala.bhikṣābhir arcayed āśramāgatān || 7 || 186
6.08a svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ |
6.08c dātā nityam an.ādātā sarvabhūtānukampakaḥ || 8 ||
6.09a vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi |
6.09c darśam a.skandayan parva paurṇamāsaṃ ca yogataḥ || 9 ||
6.10a ṛkṣeṣṭy.āgrayaṇaṃ ca-eva cāturmāsyāni ca-āharet | 187
6.10c turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca || 10 || 188
6.11a vāsanta.śāradair medhyair muni.annaiḥ svayam āhṛtaiḥ |
6.11c puroḍāśāṃś carūṃś ca-eva vidhivat-nirvapet pṛthak || 11 ||
  1. 6.07av/ M:
    yadbhakṣaḥ
  2. 6.07cv/ M:
    āśramāgatam
  3. 6.10av/ M:
    darśeṣṭy.āgrayaṇaṃ
  4. 6.10cv/ KM:
    dākṣasyāyanam